अशुद्धिसंशोधनम्

अशुद्धिसंशोधनम्

10th Grade

15 Qs

quiz-placeholder

Similar activities

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

किम्,कुत्र,कदा,कति,क:,का

किम्,कुत्र,कदा,कति,क:,का

7th - 10th Grade

15 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

10th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

कक्षा-10, पाठ-4 "शिशुलालनम" टेस्ट

कक्षा-10, पाठ-4 "शिशुलालनम" टेस्ट

10th Grade

15 Qs

प्रत्यय(तद्धित  एवं स्त्री प्रत्यय) कक्षा १०

प्रत्यय(तद्धित एवं स्त्री प्रत्यय) कक्षा १०

10th Grade

10 Qs

Sanskrit Bhasha Sangam

Sanskrit Bhasha Sangam

10th Grade - University

10 Qs

अशुद्धिसंशोधनम्

अशुद्धिसंशोधनम्

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Kodandapani R

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्राः अध्यापकेन संस्कृतं पठन्ति।

अध्यापकात्

अध्यापकस्य

अध्यापके

अध्यापकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ये विचार्य कार्यं कुर्वन्ति ते एव सुखं लभते

लभेते

लभन्ते

लभते

लभेतम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ग्रीष्मकाले उष्मणा पर्णानि मलिनं भवन्ति।

मलिनः

मलिनाः

मलिनानि

मलिनम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यूयं व्यर्थं न वदावः

वदथ

वदथः

वदति

वदसि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता भोजनम् आनयामः

आनयति

आनयन्ति

आनयतु

आनयामि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः गहनस्य वने निवसति।

गहने

गहनाय

गहनात्

गहनस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् क्रीडाक्षेत्रे क्रीडति

क्रीडामि

क्रिडति

क्रीडसि

क्रीडन्ति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?