अशुद्धिसंशोधनम्

अशुद्धिसंशोधनम्

10th Grade

15 Qs

quiz-placeholder

Similar activities

प्रत्यय(तद्धित  एवं स्त्री प्रत्यय) कक्षा १०

प्रत्यय(तद्धित एवं स्त्री प्रत्यय) कक्षा १०

10th Grade

10 Qs

किम्,कुत्र,कदा,कति,क:,का

किम्,कुत्र,कदा,कति,क:,का

7th - 10th Grade

15 Qs

अशुद्धिसंशोधनम्

अशुद्धिसंशोधनम्

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Kodandapani R

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्राः अध्यापकेन संस्कृतं पठन्ति।

अध्यापकात्

अध्यापकस्य

अध्यापके

अध्यापकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ये विचार्य कार्यं कुर्वन्ति ते एव सुखं लभते

लभेते

लभन्ते

लभते

लभेतम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ग्रीष्मकाले उष्मणा पर्णानि मलिनं भवन्ति।

मलिनः

मलिनाः

मलिनानि

मलिनम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यूयं व्यर्थं न वदावः

वदथ

वदथः

वदति

वदसि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता भोजनम् आनयामः

आनयति

आनयन्ति

आनयतु

आनयामि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः गहनस्य वने निवसति।

गहने

गहनाय

गहनात्

गहनस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् क्रीडाक्षेत्रे क्रीडति

क्रीडामि

क्रिडति

क्रीडसि

क्रीडन्ति

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?