धातुरूपाणि

धातुरूपाणि

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

University

10 Qs

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

University

10 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

धातुरूपाणि

धातुरूपाणि

Assessment

Quiz

World Languages

University

Easy

Created by

Vipasha Jain

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भूधातोः लुङ्लकारस्य प्रथमपुरुषस्य बहुवचनरूपं किम्?

अभुवन्

अभवन्

अभूवन्

अभूः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विद्-धातोः लट्लकारे प्रथमपुरुषैकवचनरूपं किम्?

विदति

वेत्ति

वित्ति

वित्ते

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

गाह्-धातोः लङ्लकारे प्रथमपुरुषैकवचने किं रूपम्

अगाहत्

अगाहत

अगात्

अगात

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्र+पद्+लिट्+बहुवचनम्= ?

प्रपेदे

प्रपद्यन्ते

प्रपदुः

प्रपेदिरे

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

त्यज् धातोः लिट्लकारे उत्तमपुरुषैकवचने किं रूपम्?

तत्याज

तत्यजतुः

तत्यजुः

तत्यजे

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

वृत्-धातोः लङ्लकारे मध्यमपुरुषैकवचने किं रूपम्?

अवर्तस्व

अवर्तथाः

अवर्तः

अवर्तध्वम्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

तन्धातोः लट्लकारे प्रथमपुरुषे द्विवचने किंरूपम्?

तनुतः

तनोतः

ततः

तन्वेते

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?