सकले नव उल्लासः

सकले नव उल्लासः

4th Grade

15 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - category - 3 (Semi-Final round)

रसप्रश्नाः - category - 3 (Semi-Final round)

1st - 10th Grade

20 Qs

प्रश्ननिर्माणम्

प्रश्ननिर्माणम्

4th Grade

15 Qs

सकले नव उल्लासः

सकले नव उल्लासः

Assessment

Quiz

World Languages

4th Grade

Easy

Created by

Amruta Kulkarni

Used 2+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सूर्यः _______ गच्छति ।

उदयम्

अस्तम्

उपरि

अधः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकवृन्दम् किम् करोति ?

नृत्यति

खेलति

विकसति

विलसति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रकाशः कुत्र भवति ?

बहिः

पृष्ठतः

परितः

पुरतः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किम् विकसति ?

वृन्दम्

बालकवृन्दम्

कलिकावृन्दम्

लतिकावृन्दम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के कर्मणि लग्नाः ?

खगाः

गावः

बालकाः

जनाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गावः किमर्थम् चलिताः ?

चरितुम्

पठितुम्

गातुम्

पातुम्

7.

MATCH QUESTION

1 min • 2 pts

योजयत (Match the following)

वदनम्

झङ्कारः

नूपुरः

वृन्दम्

खगकुलम्

रावः

कलिका

स्तोत्रम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?