Exam Affinity_SANS_Pedagogy-1

Exam Affinity_SANS_Pedagogy-1

University

15 Qs

quiz-placeholder

Similar activities

संस्कृत परीक्षा

संस्कृत परीक्षा

6th Grade - Professional Development

20 Qs

हिंदी क्विज़ - वर्णमाला

हिंदी क्विज़ - वर्णमाला

University

10 Qs

Sanskrit Bhasha Sangam

Sanskrit Bhasha Sangam

10th Grade - University

10 Qs

Pedagogy of Hindi

Pedagogy of Hindi

University

10 Qs

त्रिभाषा सूत्र (Three-Language Formula)

त्रिभाषा सूत्र (Three-Language Formula)

8th Grade - Professional Development

18 Qs

Hindi vowel

Hindi vowel

University

10 Qs

C.T.E.T Exam practice

C.T.E.T Exam practice

University

15 Qs

शिक्षा का अर्थ

शिक्षा का अर्थ

University

10 Qs

Exam Affinity_SANS_Pedagogy-1

Exam Affinity_SANS_Pedagogy-1

Assessment

Quiz

Education

University

Hard

Created by

Peeyush Sinha

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्रिभाषासूत्रानुसारं प्रथमभाषा भवेत् –

A. आंग्लभाषा

B. आधुनिक भारतीय भाषा

C. हिंदी भाषा

D. मातृभाषा अथवा प्रांतीयभाषा

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भाषायं निरन्तर,समग्रमल्याङ्कनार्थं कस्योपरि बलं देयम् ?

(a) शुद्‌धोच्चारणम्

(b)विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

(c) उत्तम- शब्दावली

(d) परियोजनाकार्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधस्तनेषु अभिजातभाषायाः किं निकषं नास्ति

(a) भाषायाः1500 – 2000 वर्ष पुरातनः इतिहासः लिखित साहित्यम् अस्ति

(b) भाषायाः कानिचन प्राचीन साहित्यानि महाकाव्यानि सन्ति

(c) भाषा अनुसूचितभाषावर्गे न स्यात्

(d) भाषायाः मोलिकसाहित्यपरम्परा स्यात् इतरभाषा वर्गेभ्यः उद्धत साहित्य स्वीकुयात्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विद्यार्थिनां श्रवण कौशलस्य आकलनं कर्तुशक्यते –

(a) प्रतिदिनं पुनः पुनः अभ्यासद्वारा ।

(b)कथाया: वर्णनकृत्वा तदुपरिबोधपरकप्रैशनः ।

(c) अधिकं मौनवाचनार्थम् अवसरप्रदानेन ।

(d) छात्रान् भ्रमणार्थं बहिः नीत्वा ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पठनस्य प्रारम्भिकस्थितौ शिक्षक: ध्यानंदधात्-

(a) भाषायाः वर्णमालायाः कण्ठस्थीकरणे ।

(b) पठनस्यप्रवाहो

(c) अक्षर- ध्वनि- समन्वये

(d) पठनस्य शुद्धता याम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधस्तनेषु किं भाषाधिगृहणाधिगमयोः मूलभूतं पार्थक्यं वर्तते ?

(a) प्रवाह: शुद्धता च

(b) भाषायाः साम्मुख्यम्

(c) शुद्धता वेगः च

(d) वेग: उच्चारणम्च

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राथमिकस्तरे बालस्य भाषाविकासार्थ सर्वतोमहत्वपूर्णम् अस्ति

(a)व्याकरणम् ज्ञानम्

(b) भाषासमृद्ध वातावरणाम्

(c) भाषायाः पाठ्यपुस्तकम्

(d) बालस्य आकलनम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?