अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

9th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Samskritam X विचित्र: सा.

Samskritam X विचित्र: सा.

10th Grade

10 Qs

संस्कृतरसप्रश्नाः-पाठः - अभयदायिनी

संस्कृतरसप्रश्नाः-पाठः - अभयदायिनी

10th - 12th Grade

8 Qs

sanskrit

sanskrit

9th Grade

9 Qs

bhranto Balah

bhranto Balah

9th Grade

10 Qs

Visarga Sandhi - Utvam

Visarga Sandhi - Utvam

9th Grade

10 Qs

Samskrit

Samskrit

9th Grade

10 Qs

काव्य

काव्य

10th Grade

10 Qs

अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Laxmikanta U8

Used 1+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. कदा भ्रमराणां पङ्क्तिः कोमलपत्रेषु क्षुपेषु पुष्पेषु लताकुञ्जेषु च दृश्यते ?

वसन्तर्तौ

शीतर्तौ

इदानीम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वसन्तर्तौ मलयपवनः कुत्र स्वातन्त्र्यलिप्साकाले प्रेरणाध्वनेः प्रतीकः अस्ति ?

समग्रेविश्वे

आभारातम्

अन्यदेशे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं अलीनां मलिना पङ्क्तिः अत्र स्वतन्त्रतासङ्ग्रामे अग्रेसृतानां शोकावस्थां प्रकटयति

आम्

नहि

न ज्ञातम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अत्र " पल्लवे " इति पदस्य कः अर्थः ?

पुष्पे

पत्रे

वृक्षे

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मिन् पद्ये कविना भ्रमराणां तुलना कैः सह कृतम् ?

स्वाधीनतासङ्ग्रामिभिः

जनैः

अलिभिः