LSK Bhvaadi W3 Quiz

LSK Bhvaadi W3 Quiz

University

20 Qs

quiz-placeholder

Similar activities

प्रश्नोत्तरी - काव्यप्रकाशः ||

प्रश्नोत्तरी - काव्यप्रकाशः ||

University - Professional Development

20 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

संस्कृत संधि-अभ्यास

संस्कृत संधि-अभ्यास

11th Grade - University

20 Qs

LSK Bhvaadi W3 Quiz

LSK Bhvaadi W3 Quiz

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

एतेषु के धातवः लघूपधगुणं प्राप्तुमर्हन्ति ?

विथृँ याचने

इदिँ परमैश्वर्ये

म्लुञ्चुँ गतौ

असुँ क्षेपणे

शुचँ शोके

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गद्-धातोः लुङि वृद्धिः भवति उत न ?

नित्यं भवति

विकल्पेन भवति

न भवति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगाद - अत्र आकारः केन सूत्रेण निष्पन्नः ?

अचो ञ्णिति

अत आदेः

अत उपधायाः

अतो हलादेर्लघोः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

णलुत्तमो वा - अनेन सूत्रेण किं विकल्प्यते ?

वृद्धिः

गुणः

णित्त्वम्

पित्त्वम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रणिनदति - अत्र धातोः नकारस्य णत्वं कुतो न ?

णोपदेशत्वाभावात्

रेफनकारयोः समानपदत्वाभावात्

असमासत्वात्

अडादिभिः भिन्नेन व्यवधानात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रणिनदति - अत्र णत्वं केन सूत्रेण ?

रषाभ्यां णो नः समानपदे

अट्कुप्वाङ्नुम्व्यवायेऽपि

नेर्गदनदपतपद...

उपसर्गादसमासेऽपि णोपदेशस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्मान्नुड् द्विहलः - अस्मिन् सूत्रे तस्मादित्यनेन किं गृह्यते ?

अभ्यासस्यादिः अकारः

दीर्घीभूतः अभ्यासस्यादिः अकारः

अनादेशः अभ्यासस्यादिः अकारः

हल्द्वयात् परः अभ्यासस्य अकारः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?