LSK Bhvaadi W4 Quiz

LSK Bhvaadi W4 Quiz

University

20 Qs

quiz-placeholder

Similar activities

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

तृतीया विभक्ति:

तृतीया विभक्ति:

University

15 Qs

LSK Bhvaadi W4 Quiz

LSK Bhvaadi W4 Quiz

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

20 questions

Show all answers

1.

MATCH QUESTION

30 sec • 5 pts

Match the following

उपदेशेऽत्वतः

क्षि

कृसृभृवृ...

तप्

अचस्तास्वत्...

ह्वृ

ऋतो भारद्वाजस्य

श्रु

2.

MULTIPLE SELECT QUESTION

45 sec • 5 pts

कस्य धातोः सिचि वृद्धिः न भवति ?

क्षि

क्रम्

श्रु

तप्

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

क्रमुधातोः कः विकरणः ?

शप्

शप्श्यनौ

श्नुशपौ

श्नुश्यनौ

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

श्रुधातोः कः विकरणः?

शप्

श्नुः

श्नुशपौ

शप्श्यनौ

5.

MULTIPLE SELECT QUESTION

45 sec • 5 pts

आतो लोप इटि च - सूत्रप्रवृत्त्यर्थं किं निमित्तं नापेक्ष्यते ?

आकारान्तः धातुः

आर्धधातुकप्रत्ययः

कित्-ङिद्भिन्नः प्रत्ययः

अजादिप्रत्ययः

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

उपदेशे एजन्तस्य धातोः आत्वं कदा भवति ?

शिति प्रत्यये

आर्धधातुकप्रत्यये

अशिति प्रत्यये

अपिति प्रत्यये

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

कस्मात् परस्य स्यस्य इडागमः न स्यात् ?

कृ

हन्

गम्

लभ्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?