चतुरः काकः

चतुरः काकः

8th Grade

13 Qs

quiz-placeholder

Similar activities

शब्दरूपाणि ३

शब्दरूपाणि ३

8th - 10th Grade

10 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

sanskrit 8th-2

sanskrit 8th-2

8th Grade

10 Qs

उपपदविभक्तिः

उपपदविभक्तिः

8th - 10th Grade

15 Qs

Samskritam (प्रश्नोत्तरी)

Samskritam (प्रश्नोत्तरी)

8th Grade - University

11 Qs

कर्ता क्रिया मेलनम् (लोट् लकार, लङ् लकार)

कर्ता क्रिया मेलनम् (लोट् लकार, लङ् लकार)

5th - 9th Grade

14 Qs

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

सदैव पुरतो निधेहि चरणं MCQ 2

सदैव पुरतो निधेहि चरणं MCQ 2

8th Grade

10 Qs

चतुरः काकः

चतुरः काकः

Assessment

Quiz

Other

8th Grade

Hard

Created by

Gajendra Gepala

Used 3+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकः ................. अस्ति।

तृषितः

जलार्थं

काकः

जलं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः बहु ................ ।

तृषितः

जलार्थं

काकः

जलं

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः .............. भ्रमति।

तृषितः

जलार्थं

काकः

जलं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तदा ग्रीष्मकालः कुत्रापि .............. नास्ति।

तृषितः

जलार्थं

काकः

जलं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः ................ गच्छति।

घटं

बहुदूरं

स्वल्पम्

सन्तोषः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्र सः एकं ................ पश्यति।

घटं बहुदूरं स्वल्पम् सन्तोषः

घटं

बहुदूरं

स्वल्पम्

सन्तोषः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य अतीव ................ भवति।

घटं

बहुदूरं

स्वल्पम्

सन्तोषः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?