उपपदविभक्तिः

उपपदविभक्तिः

8th - 10th Grade

15 Qs

quiz-placeholder

Similar activities

चतुरः काकः

चतुरः काकः

8th Grade

13 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

sanskrit

sanskrit

6th - 8th Grade

10 Qs

उप्पदविभक्ति (Made by:- Gauravi Upare)

उप्पदविभक्ति (Made by:- Gauravi Upare)

9th - 12th Grade

13 Qs

sanskrit Quiz

sanskrit Quiz

6th Grade - University

10 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

9th Grade

15 Qs

सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

8th Grade

13 Qs

उपपदविभक्तिः

उपपदविभक्तिः

Assessment

Quiz

Other

8th - 10th Grade

Medium

Created by

Jayan KR

Used 1+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

गजः ............ प्रति गच्छति ।

वनात्

वनेन

वनं

वनात्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

अहं ............... बहिः अस्मि।

कक्षया

कक्षायां

कक्षां

कक्षायाः

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

...........परितः पशवः सन्ति।

ऋषिम्

ऋषिः

ऋषेः

ऋषौ

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

राघवः ................ धनं ददाति ।

जनकं

जनके

जनकात्

जनकाय

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सः वदति - ........... विना जीवनं नास्ति।

मातां

मातरम्

मात्रे

मातरौ

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सः ........... विना विद्यालयं गच्छति।

यानस्य

यानेन

याने

यान

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

शिशुः ..................... सह क्रीडति ।

मातरं

पितरं

मात्रा

पित्रे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?