uppadvibhakti

uppadvibhakti

9th Grade

20 Qs

quiz-placeholder

Similar activities

शब्द रूपाणि - 2 (पुंलिङ्गः , स्त्रीलिङ्गः , नपुंसकलिङ्गः)

शब्द रूपाणि - 2 (पुंलिङ्गः , स्त्रीलिङ्गः , नपुंसकलिङ्गः)

6th - 10th Grade

21 Qs

शब्द व धातु रूप

शब्द व धातु रूप

9th Grade

25 Qs

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

Grammar

Grammar

9th Grade

15 Qs

Sanskrit

Sanskrit

7th - 10th Grade

25 Qs

uppadvibhakti

uppadvibhakti

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

Manoj Kumar

Used 7+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - बालकः ........... बिभेति |

कुक्कुरस्य

कुक्कुरात्

कुक्कुरेन

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - अहं ..........बहिः गच्छामि |

गृहस्य

गृहे

गृहात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृते पदस्य योगे का विभक्तिः प्रयुज्यते ?

द्वितीया

षष्ठी

सप्तमी

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत -मोहनः --------अति कुशलः अस्ति|

धावने

धावनाय

धावनस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितं पदं चित्वा रिक्तस्थानं पूरयत - ........... उपरि कोकिला कूजति |

वृक्षम्

वृक्षस्य

वृक्षात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अग्नये स्वाहा।” रेखांकित पदे का विभक्तिः प्रयुज्यते?

द्वितीया विभक्तिः

तृतीया विभक्तिः

पंचमी विभक्तिः

चतुर्थी विभक्तिः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

“मह्यं चित्रकला रोचते। अतः मह्यं-------------- देहि।” प्रदत्तैः शब्दैः उचितं पदं चीत्वा रिक्तस्थानानि पूरयत।

पत्रम्

लेखिनीं

कूर्चम्

मसी

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?