समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

15 Qs

quiz-placeholder

Similar activities

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

संस्कृत ज्ञानोदय

संस्कृत ज्ञानोदय

6th - 7th Grade

12 Qs

Guess the Animal / Bird

Guess the Animal / Bird

4th - 7th Grade

15 Qs

कक्षा-VII पाठ-5 उत्तमा मैत्री

कक्षा-VII पाठ-5 उत्तमा मैत्री

7th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

रसप्रश्नाः - category - 3 (Final round)

रसप्रश्नाः - category - 3 (Final round)

1st - 10th Grade

20 Qs

रसप्रश्नाः - category - 4 (Preliminary round)

रसप्रश्नाः - category - 4 (Preliminary round)

6th - 12th Grade

20 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

Assessment

Quiz

World Languages

7th Grade

Medium

Created by

Abhay K

Used 9+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

कदा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म?

नवीयसा

पुरा

अद्य

अन्ते

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चटकायाः संततिः कः मारयति?

गजाः

काष्टकूटः

प्रमत्तः

प्रमतः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

केन अण्डानि विशीर्णानि ?

प्रमत्तः नाम गजः आगत्य तस्य शुण्डेन शाखां अत्रोटयत् | तत् कारणेन

पवनेन

सर्पेण

वारिणा

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

काष्ठकूटः कः?

एकं खगः

एका पक्षी

एका मक्षिका

एकः खगः

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चटकायाः ____ _____ अपतत्?

नीडं; भूमौ

निडं; भूमौ

नीडं; भुमौ

संततिः; आकाशे

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

मेघनादः नाम मण्डूकस्य मित्रा का?

चटका

वीणारवा

काष्ठकूटः

विणारवा

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

चटका कुत्र प्रतिवसति स्म?

वने

वृक्षे

वक्षे

नीडे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?