अकारान्त पुल्लिंग ज्ञानम्

अकारान्त पुल्लिंग ज्ञानम्

3rd Grade - University

15 Qs

quiz-placeholder

Similar activities

उपपद विभक्ति

उपपद विभक्ति

6th - 8th Grade

20 Qs

बिलस्य वाणी न कदापि श्रुता

बिलस्य वाणी न कदापि श्रुता

8th Grade

10 Qs

Revision

Revision

6th Grade

13 Qs

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

7th Grade

15 Qs

शब्द रुपाणि:

शब्द रुपाणि:

9th Grade

11 Qs

पत्रलेखनम्

पत्रलेखनम्

9th Grade

10 Qs

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

8th Grade

12 Qs

अकारान्त पुल्लिंग ज्ञानम्

अकारान्त पुल्लिंग ज्ञानम्

Assessment

Quiz

Other

3rd Grade - University

Hard

Created by

Kamleshoham Kamleshoham

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"राष्ट्राय" अत्र का विभक्तिः

द्वितीया

तृतीया

चतुर्थी

पञ्चमी

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"विद्यालयम्" अत्र का विभक्तिः

द्वितीया

तृतीया

चतुर्थी

पञ्चमी

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"हस्तात्" अत्र का विभक्तिः

द्वितीया

तृतीया

चतुर्थी

पञ्चमी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"बालकस्य" अत्र का विभक्तिः

तृतीया

षष्ठी

चतुर्थी

पञ्चमी

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"भारते" अत्र का विभक्तिः

तृतीया

षष्ठी

सप्तमी

पञ्चमी

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"छात्रेषु" अत्र का विभक्तिः

तृतीया

षष्ठी

सप्तमी

पञ्चमी

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"भिक्षुकेभ्यः" अत्र का विभक्तिः

तृतीया

षष्ठी

सप्तमी

चतुर्थी

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?