विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

17 Qs

quiz-placeholder

Similar activities

Sanskrit quiz

Sanskrit quiz

6th - 10th Grade

20 Qs

Grade 7 Sanskrit Quiz

Grade 7 Sanskrit Quiz

7th Grade

15 Qs

वृत्तिनानं परिचयः

वृत्तिनानं परिचयः

KG - University

15 Qs

pulastyaH quiz

pulastyaH quiz

1st - 8th Grade

20 Qs

Hindi Quiz

Hindi Quiz

5th - 10th Grade

15 Qs

दुर्बुद्धिः विनश्यति

दुर्बुद्धिः विनश्यति

7th Grade

15 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

Assessment

Quiz

Other

7th Grade

Practice Problem

Hard

Created by

SHATRUGHNA TIWARI

Used 10+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

17 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अपहाय" इत्यस्य कः अर्थः ?

देखकर

छोड़कर

खाकर

रोकर

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विश्वबन्धुत्वस्य दिवसः कदा मन्यन्ते ?

11 सितम्बर तिथौ

15 सितंबर तिथौ

२० सितंबरे तिथौ

३१ अक्टूबरे तिथौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पूरयत-


अयं निजः परोवेति .....................................?

उदारचारितानां तु

वसुधैव कुटुम्बकम्

गणना लघुचेतसाम्

किमपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधुना संसारे कथं वातावरणं अस्ति ?

आत्म सम्मानस्य

व्यापारस्य उपेक्षाभवस्य च

अध्ययनस्य क्रीडनस्य च

कलहस्य अशान्तेः च

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बन्धुः कः भवति ?

यः विपरीत समये केवलं सहायतां करोति |

यः विपरीत समये सहायतां न करोति |

यः विपरीत समये सम्यक रूपेण सहायतां करोति |

यः विपरीत समये हतोत्साहं करोति |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य प्रकाशः सम्यक रुपेण प्रसरति ?

करदीपस्य प्रकाशः

सूर्यस्य चन्द्रस्य च प्रकाशः

नक्षत्राणां प्रकाशः

आत्म ज्ञानस्य प्रकाशः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः समत्वेन व्यवहरति ?

मनुष्यः

पक्षिणः

प्रकृतिः

किमपि न

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?