बकस्य प्रतीकारः

बकस्य प्रतीकारः

6th Grade

10 Qs

quiz-placeholder

Similar activities

अव्ययपदैः रिक्तस्थानानि पूरयत

अव्ययपदैः रिक्तस्थानानि पूरयत

6th - 10th Grade

10 Qs

वृक्षा:

वृक्षा:

6th Grade

11 Qs

शब्दपरिचय :3

शब्दपरिचय :3

6th Grade

15 Qs

बकस्य प्रतीकारः

बकस्य प्रतीकारः

Assessment

Quiz

Other

6th Grade

Hard

Created by

SHATRUGHNA TIWARI

Used 14+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

शृगालस्य मित्रं कः आसीत् ?

Media Image
Media Image
Media Image
Media Image

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालः कीदृशः आसीत् ?

चतुरः

कुटिलः

सरलः

दीनः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालः बकाय स्थाल्यां किम् अयच्छत् ?

तण्डुलम्

शाकम्

क्षीरोदनम्

लप्सिकाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य फलं दुःखदं भवति ?

सद्-व्यवहारस्य

व्यवहारस्य

सदाचारस्य

दुर्व्यवहारस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"चोंच" इति शब्दस्य तत्सम शब्दः अस्ति-

कपोतः

शुकः

चञ्चुः

पिकः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्यक विलोम पदं चिनुत-


दुर्व्यवहारः .....................??

शोभनम्

कीर्तनम्

उमङ्गः

सद्-व्यवहारः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्यक अव्यय पदेन वाक्यं पूरयत -


* ......................... विज्ञानस्य युगं अस्ति- |

श्वः

प्रातः

अपि

अधुना

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?