सूक्तिमौक्तिकम् |

सूक्तिमौक्तिकम् |

9th Grade

14 Qs

quiz-placeholder

Similar activities

Pronoun/Plurals/verbs

Pronoun/Plurals/verbs

1st - 12th Grade

12 Qs

सूक्तिमौक्तिकम् |

सूक्तिमौक्तिकम् |

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Jyoti Wadgane

Used 4+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||


किं श्रूयताम् ?

1. धर्मसर्वस्वम् |

2 अवधार्यताम् |

3 आत्मनः |

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||


कुत्र दरिद्रता न भवेत् ?

1. जन्तवः |

2 . वचने |

3. प्रियं |

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।


सतां विभूतयः किमर्थं भवन्ति ?

1. परोपकाराय |

2. फलानि |

3. सस्यम् |

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


यत्रापि कुत्रापि गता भवेयुः

हंसा महीमण्डलमण्डनाय।

हानिस्तु तेषां हि सरोवराणां

येषां मरालैः सह विप्रयोगः।।


हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?

1. गताः |

2. हानिः |

3. विप्रयोगः |

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


गुणा गुणज्ञेषु गुणा भवन्ति

ते निर्गुणं प्राप्य भवन्ति दोषाः।

आस्वाद्यतोयाः प्रवहन्ति नद्यः

समुद्रमासाद्य भवन्त्यपेयाः


आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?

1. आस्वाद्यतोयाः |

2. प्रवहन्ति |

3. प्राप्य |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः


‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?

1. वृत्तम् |

2. वित्तम् |

3. याति |

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकं पठित्वा उत्तरं ददातु -


श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्


अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?

1. धर्मसर्वस्वम्।

2. प्रतिकूलानि

3. समाचरेत्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?