श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||
किं श्रूयताम् ?
सूक्तिमौक्तिकम् |
Quiz
•
World Languages
•
9th Grade
•
Medium
Jyoti Wadgane
Used 4+ times
FREE Resource
14 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ||
किं श्रूयताम् ?
1. धर्मसर्वस्वम् |
2 अवधार्यताम् |
3 आत्मनः |
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ||
कुत्र दरिद्रता न भवेत् ?
1. जन्तवः |
2 . वचने |
3. प्रियं |
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
पिबन्ति नद्यः स्वयमेव नाम्भः। स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः।।
सतां विभूतयः किमर्थं भवन्ति ?
1. परोपकाराय |
2. फलानि |
3. सस्यम् |
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
यत्रापि कुत्रापि गता भवेयुः
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।
हंसाः इत्यस्य कर्तृपदस्य क्रियापदं किम् ?
1. गताः |
2. हानिः |
3. विप्रयोगः |
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।
आसाद्य इत्यस्य पदस्य पर्यायपदं किम् ?
1. आस्वाद्यतोयाः |
2. प्रवहन्ति |
3. प्राप्य |
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥
‘संरक्षेत् ’ इत्यस्य क्रियापदस्य कर्मपदं किम् ?
1. वृत्तम् |
2. वित्तम् |
3. याति |
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
श्लोकं पठित्वा उत्तरं ददातु -
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
अनुकूलानि इत्यस्य पदस्य विपर्ययपदं किम् ?
1. धर्मसर्वस्वम्।
2. प्रतिकूलानि
3. समाचरेत्
10 questions
Suffixes (प्रत्ययाः)
Quiz
•
9th Grade
10 questions
Visarga Sandhi - Utvam
Quiz
•
9th Grade
12 questions
Pronoun/Plurals/verbs
Quiz
•
1st - 12th Grade
10 questions
Samskrit
Quiz
•
9th Grade
15 questions
9Std Sanskrit L. 5. सूक्तिमौक्तिकम्
Quiz
•
9th Grade
18 questions
सन्दीपस्य दिनचर्या प्रश्नपत्रम्
Quiz
•
3rd Grade - University
17 questions
Sanskrit Revision Grade 9
Quiz
•
8th - 9th Grade
15 questions
प्रश्न निर्माण-कुत:,कथम्,किमर्थम्,कीदृश,कस्य,केन
Quiz
•
7th - 10th Grade
25 questions
Equations of Circles
Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)
Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System
Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice
Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers
Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons
Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)
Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review
Quiz
•
10th Grade