परंं स्वर्णसोपानेन सा स्वर्णभवनम् आरोहत। - अत्र काञ्चनम् इत्यर्थे किं पदं प्रयुक्तम् -

भाषिककार्यम् - कक्षा 9

Quiz
•
World Languages
•
9th Grade
•
Hard
Badri Narayanan
Used 4+ times
FREE Resource
10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
स्वर्णम्
भवनम्
परं
आरोहत
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
त्वम् अत्रैव तिष्ठ परं तव माता एकाकिनी वर्तते। - अत्र माता इति कर्तृपदस्य क्रियापदं किम्।
वर्तते
तिष्ठ
एकाकिनी
तव
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः तत्पुरः समुक्षिप्ताः। विशेषणं किम्?
तिस्रः
मञ्जूषाः
तत्पुरः
कक्षाभ्यन्तरात्
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
मल्लिका चन्दनं अपृच्छत् - किं जातम्? कथं त्वं रक्तरञ्जितः? अत्र त्वं सर्वनामपदं कस्मै प्रयुक्तम्?
मल्लिकायै
चन्दनाय
रक्तरञ्जिताय
जातम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
मल्लिका - आयामि नाथ। दोहनम् आरभस्व तावत्। आयामि क्रियापदस्य कर्तृपदं किम्?
मल्लिका
अहम्
नाथ
दोहनम्
6.
MULTIPLE SELECT QUESTION
45 sec • 1 pt
उभौ - धन्योऽसि तात। 1.अत्र सन्धिः? 2.असि क्रियापदस्य कर्तृपदं किम्?
धन्यः+असि
धन्यो+असि
त्वं
उभौ
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अद्य एव अनुभूतम् एतत्। - अनुभूतम् - अत्र कः प्रत्ययः?
अनु+भू+ल्यप्
अनु+भू+क्त
अनु+भी+क्त
अन्+भू+ल्यप्
Create a free account and access millions of resources
Similar Resources on Quizizz
Popular Resources on Quizizz
25 questions
Equations of Circles

Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)

Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System

Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice

Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers

Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons

Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)

Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review

Quiz
•
10th Grade