भाषिककार्यम् - कक्षा 9

भाषिककार्यम् - कक्षा 9

9th Grade

10 Qs

quiz-placeholder

Similar activities

प्रश्न निर्माण-कुत:,कथम्,किमर्थम्,कीदृश,कस्य,केन

प्रश्न निर्माण-कुत:,कथम्,किमर्थम्,कीदृश,कस्य,केन

7th - 10th Grade

15 Qs

9Std Sanskrit L. 5.  सूक्तिमौक्तिकम्

9Std Sanskrit L. 5. सूक्तिमौक्तिकम्

9th Grade

15 Qs

Samskrit

Samskrit

9th Grade

10 Qs

Prashn Nirman

Prashn Nirman

8th - 10th Grade

8 Qs

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Visarga Sandhi - Utvam

Visarga Sandhi - Utvam

9th Grade

10 Qs

स्वर संधि (संस्कृत )

स्वर संधि (संस्कृत )

9th Grade

15 Qs

भाषिककार्यम् - कक्षा 9

भाषिककार्यम् - कक्षा 9

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

Badri Narayanan

Used 4+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

परंं स्वर्णसोपानेन सा स्वर्णभवनम् आरोहत। - अत्र काञ्चनम् इत्यर्थे किं पदं प्रयुक्तम् -

स्वर्णम्

भवनम्

परं

आरोहत

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वम् अत्रैव तिष्ठ परं तव माता एकाकिनी वर्तते। - अत्र माता इति कर्तृपदस्य क्रियापदं किम्।

वर्तते

तिष्ठ

एकाकिनी

तव

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः तत्पुरः समुक्षिप्ताः। विशेषणं किम्?

तिस्रः

मञ्जूषाः

तत्पुरः

कक्षाभ्यन्तरात्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मल्लिका चन्दनं अपृच्छत् - किं जातम्? कथं त्वं रक्तरञ्जितः? अत्र त्वं सर्वनामपदं कस्मै प्रयुक्तम्?

मल्लिकायै

चन्दनाय

रक्तरञ्जिताय

जातम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मल्लिका - आयामि नाथ। दोहनम् आरभस्व तावत्। आयामि क्रियापदस्य कर्तृपदं किम्?

मल्लिका

अहम्

नाथ

दोहनम्

6.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

उभौ - धन्योऽसि तात। 1.अत्र सन्धिः? 2.असि क्रियापदस्य कर्तृपदं किम्?

धन्यः+असि

धन्यो+असि

त्वं

उभौ

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य एव अनुभूतम् एतत्। - अनुभूतम् - अत्र कः प्रत्ययः?

अनु+भू+ल्यप्

अनु+भू+क्त

अनु+भी+क्त

अन्+भू+ल्यप्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?

Similar Resources on Wayground