Test of lesson-1

Test of lesson-1

8th Grade

8 Qs

quiz-placeholder

Similar activities

यण् सन्धि

यण् सन्धि

8th - 10th Grade

12 Qs

SHUBHAM PANDYA

SHUBHAM PANDYA

8th Grade

10 Qs

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

Class VIII 2

Class VIII 2

8th Grade

10 Qs

उच्चारण स्थानानि सन्धिं च |

उच्चारण स्थानानि सन्धिं च |

8th Grade

10 Qs

Quiz 1sanskrit grammar

Quiz 1sanskrit grammar

6th Grade - Professional Development

5 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

संसारसागरस्य नायका:

संसारसागरस्य नायका:

8th Grade

10 Qs

Test of lesson-1

Test of lesson-1

Assessment

Quiz

Other

8th Grade

Medium

Created by

Nisha Joshi

Used 1+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणा: निर्गुणं प्राप्य के भवन्ति?

दोषा:

अदोषा:

गुणा:

अलङ्कारा:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्थपरस्य किम् नश्यति?

मैंत्री

कुलम्

धर्म:

यश:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सौख्यं कस्य नश्यति?

लुब्धस्य

कृपणस्य

पिशुनस्य

व्यसनिनः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'खादन्' इतिहास पदे क: प्रत्ययः?

तुमुन्

क्त्वा

ल्यप्

शतृ

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सृजन्ति' इति पदे क: लकारः?

लट्

लङ्

लोट्

लृट्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'कटुकम्' इति पदस्य विलोमपदं किम्?

तिक्त्म्

स्वादिष्टम्

मधुरम्

अम्लम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मधुरसूक्तरसं के सृजन्ति?

असन्तः

सन्त:

नृपा:

भ्रमरा:

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'पशुनाम्' इति पदे का विभक्ति:?

तृतीया

पंचमी

सप्तमी

षष्ठी