8th Lesson 11

8th Lesson 11

8th Grade

7 Qs

quiz-placeholder

Similar activities

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

गीताया: महात्म्यम्

गीताया: महात्म्यम्

8th Grade

10 Qs

सबसे कीमती चीज़

सबसे कीमती चीज़

6th - 8th Grade

10 Qs

Hindi Revision Quiz

Hindi Revision Quiz

8th Grade

10 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

चतुरः काकः

चतुरः काकः

6th - 8th Grade

10 Qs

Sanskrit Sentences

Sanskrit Sentences

5th - 12th Grade

10 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

8th Lesson 11

8th Lesson 11

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

7525 M

Used 1+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नरपतिः किं रचयितुं अवान्छत् ?

आपणम्

भवनम्

यानम्

मन्दिरम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

द्वि त्रिः दिनैः शिल्पी राज्ञे किं अदर्शयत् ?

मानचित्रम्

भवन चित्रम्

रेखाचित्रम्

राज्ञः चित्रम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भूपतिः कीदृशीं भवन निर्माण सामग्रीं अदापयत् ?

न्यूनां

मनोहराम्

बहुमूल्यां

उचिताम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नगरस्य रमणीये प्रदेशे कः गृहं निर्माति स्म ?

राजा

भटः

सैनिकः

शिल्पी

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवनस्य शोभां दृष्ट्वा के शिल्पिनं प्रशंसति स्म ?

दर्शकाः

राजा

सैनिकाः

जनाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

राजा कस्मै भवनं पुरस्कार रूपेण प्रयच्छति ?

भटाय

जनाय

शिल्पिने

अर्चकाय

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिल्पिनः मुखं कथं अभवत् ?

हरितम्

पीतम्

रक्तम्

मलीनम्