शिक्षायाः महत्त्वम्

शिक्षायाः महत्त्वम्

10th Grade

15 Qs

quiz-placeholder

Similar activities

संस्कृतरसप्रश्नाःपाठः- भारतीयविज्ञानम्( 10 FL SAMSKRITAM)

संस्कृतरसप्रश्नाःपाठः- भारतीयविज्ञानम्( 10 FL SAMSKRITAM)

10th - 12th Grade

10 Qs

वाक्यनिर्माणाभ्यासः

वाक्यनिर्माणाभ्यासः

8th - 10th Grade

10 Qs

सामान्य संस्कृत

सामान्य संस्कृत

10th Grade

12 Qs

शिक्षायाः महत्त्वम्

शिक्षायाः महत्त्वम्

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Ramanathan Saitechinfo

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संस्कृत व्याकरणस्य मुख्यं अङ्गं किम् अस्ति?

उपसर्ग

प्रत्यय

संधि

प्रत्येक

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शब्दावली विकासस्य लाभाः कः?

शब्दावली विकासस्य लाभाः संवाद कौशलं, लेखन कौशलं, तथा ज्ञानवृद्धिः।

शब्दावली विकासस्य लाभाः केवलं मनोरंजनम्।

शब्दावली विकासस्य लाभाः केवलं समय व्यतीत करना।

शब्दावली विकासस्य लाभाः शारीरिक स्वास्थ्यं।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य साहित्यिक रचनायाः नाम किम् अस्ति?

कविता

निबंध

कथा

उपन्यास

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संवाद कौशलस्य प्रमुखं तत्त्वं किम् अस्ति?

अवसर

सामर्थ्य

संबंध

स्पष्टता

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भारतीय सांस्कृतिक अध्ययनस्य मुख्यं विषयः कः?

भारतीय राजनीति

भारतीय भूगोल

भारतीय संस्कृति

भारतीय इतिहास

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अनुवाद अभ्यासस्य महत्त्वं किम् अस्ति?

अनुवाद अभ्यासस्य महत्त्वं भाषायाः ज्ञानं घटयति।

अनुवाद अभ्यासस्य महत्त्वं भाषायाः ज्ञानं वर्धयति।

अनुवाद अभ्यासस्य महत्त्वं केवलं संस्कृतस्य अध्ययनं अस्ति।

अनुवाद अभ्यासस्य महत्त्वं केवलं लेखनकौशलं वर्धयति।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संस्कृत व्याकरणे 'संधि' कः?

संधारण

संधि

संधान

संधानिका

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?