bhranto Balah

bhranto Balah

9th Grade

10 Qs

quiz-placeholder

Similar activities

स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

Samskritam शब्दरूपाणां प्रयोगः

Samskritam शब्दरूपाणां प्रयोगः

8th - 9th Grade

5 Qs

Sandhi - अयादि सन्धिः

Sandhi - अयादि सन्धिः

9th Grade

10 Qs

उपपदविभक्तयः

उपपदविभक्तयः

7th - 10th Grade

8 Qs

Sanskrit lakAraH/vibhaktiH Activity

Sanskrit lakAraH/vibhaktiH Activity

9th Grade

15 Qs

bhranto Balah

bhranto Balah

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Kodandapani R

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्रीडितुम् = ............................

play

eat

swim

drink

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

मधुकरम् = ............................

Honey bee

housefly

mosquito

butterfly

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कुक्कुरः = ............................

dog

cat

rat

bat

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

खिन्नः = ............................

unhappy

happy

wealthy

poor

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पलायमानं श्वानम् अत्र कः विशेष्यपदम् अस्ति ?

श्वानम्

पलायमानं

पलाय

पलायमानं श्वानम्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

त्वरमाणाः वयस्याः अत्र विशेषणपदं किम् अस्ति ?

त्वरमाणाः

वयस्याः

त्वरमाणवयस्याः

वयस्याः त्वरमाणाः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्रीडितुं अत्र कः प्रत्ययः ?

तुमुन्

क्त्वा

ल्यप्

क्तवतु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?