6 C , D

6 C , D

6th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

VI sambandh - sya  yaah

VI sambandh - sya yaah

6th Grade

8 Qs

Sanskrit ch.12

Sanskrit ch.12

8th Grade

5 Qs

14th chapter sanskrit 7th

14th chapter sanskrit 7th

7th Grade

10 Qs

उपपदविभक्तयः

उपपदविभक्तयः

7th - 10th Grade

8 Qs

class 6

class 6

6th Grade

8 Qs

योजक: तत्र दुर्लभः ધોરણ 7.

योजक: तत्र दुर्लभः ધોરણ 7.

7th Grade

10 Qs

Sanskrit quiz

Sanskrit quiz

7th Grade

5 Qs

6 C , D

6 C , D

Assessment

Quiz

World Languages

6th - 8th Grade

Easy

Created by

SHWETA SINGAM

Used 1+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केषाम् प्रकाशः मन्दः भवति ?

सूर्यस्य

नक्षत्राणाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः जलं शीतलं अस्ति ?

गंगायाः

सरोवरस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य पुत्रः श्रीरामः अस्ति ?

दशरथस्य

दशरथम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य वर्णः कृष्णः भवति ?

शुकस्य

काकस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य जनाः वीराः भवन्ति ?

भारतेन

भारतस्य