8th Lesson 6 - 10/08/2021

8th Lesson 6 - 10/08/2021

8th Grade

6 Qs

quiz-placeholder

Similar activities

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

SANSKRIT BHASHA

SANSKRIT BHASHA

8th Grade

1 Qs

एतत् पदम् एकवचनं वा द्विवचनं वा बहुवचनं वा ?

एतत् पदम् एकवचनं वा द्विवचनं वा बहुवचनं वा ?

5th - 10th Grade

2 Qs

Sanskrit-Common Phrases

Sanskrit-Common Phrases

KG - 12th Grade

10 Qs

प्रभात वर्णनम् कक्षा 8।

प्रभात वर्णनम् कक्षा 8।

8th Grade

10 Qs

8th Lesson 6 - 10/08/2021

8th Lesson 6 - 10/08/2021

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

7525 M

Used 1+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उष्ट्रस्य नाम किम् ?

मदोत्कटः

कथनकः

काकः

व्याघ्रः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहस्य नाम किम् ?

मदोत्कटः

कथनकः

काकः

व्याघ्रः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उष्ट्रः कीदृश जीवः ?

आरण्यकः

ग्राम्यः

देशीयः

विदेषियाः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उष्ट्रः कस्मात् समुहात् पृथक् आगच्छत् ?

मृग समुहात्

पक्षी समुहात्

वणिक् समुहात्

काक समुहात्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः कस्य वधं न करोति ?

रक्षितस्य

वधितस्य

शरणागतस्य

तृप्तस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहस्य भोज्यः कः ?

काकः

व्याघ्रः

शृगालः

उष्ट्रः