चतुरः काकः_6th

चतुरः काकः_6th

6th Grade

10 Qs

quiz-placeholder

Similar activities

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

संस्कृत -8

संस्कृत -8

8th Grade

10 Qs

Sanskrit Sentences

Sanskrit Sentences

5th - 12th Grade

10 Qs

पाठ-9 (मूर्ख:भृत्य:) प्रश्नोत्तरी

पाठ-9 (मूर्ख:भृत्य:) प्रश्नोत्तरी

8th Grade

10 Qs

Avyaya अव्ययाः

Avyaya अव्ययाः

6th - 8th Grade

5 Qs

Class 8th sanskrit

Class 8th sanskrit

8th Grade

10 Qs

cl 7 sanskrit

cl 7 sanskrit

6th Grade

10 Qs

sanskrit

sanskrit

8th Grade

12 Qs

चतुरः काकः_6th

चतुरः काकः_6th

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Sarvesh Mishra

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कति काकाः सन्ति?

एकः

द्वौ

त्रयः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

काकः कथम् आसीत्?

पिपासा

पिपासम्

पिपासः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

काकः कष्टेन किं कृतवान् (किया)?

समीपे जलं पीतवान्

बहुदूरं गतवान्

सः मृतवान्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

बहुदूरं गत्वा सः किम् पश्यति?

एकं घटम्

एकं जलम्

एकं सर्पम्

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अत्र पश्यति, तत्र पश्यति।... अस्मिन् वाक्ये किम् अव्यय पदम्?

अत्र

तत्र

पश्यति

अत्र-तत्र

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

घटं दृष्ट्वा सः कथं अनुभवति स्म? (घड़े को देखकर उसे कैसा लगा?)

संतोषम्

पिपासम्

दुःखम्

उत्सुकम्

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः कथम् आसीत्? (कौआ कैसा था?)

दुखितः

आलसी

चतुरः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?