7th Sanskrit

7th Sanskrit

7th Grade

8 Qs

quiz-placeholder

Similar activities

Push Ups

Push Ups

4th - 8th Grade

10 Qs

Test Taking Strategies

Test Taking Strategies

3rd - 11th Grade

10 Qs

Sanskrit

Sanskrit

7th Grade

8 Qs

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

6th - 7th Grade

10 Qs

कक्षा-७- परीक्षा

कक्षा-७- परीक्षा

7th Grade

10 Qs

सर्वनाम शब्द प्रथम पुरुष

सर्वनाम शब्द प्रथम पुरुष

5th - 8th Grade

10 Qs

sanskrit 7th - 6

sanskrit 7th - 6

7th Grade

10 Qs

class -7 ,chapter -udhyamen hi siddhyanti

class -7 ,chapter -udhyamen hi siddhyanti

7th Grade

8 Qs

7th Sanskrit

7th Sanskrit

Assessment

Quiz

Other

7th Grade

Medium

Created by

Amey Khare

Used 5+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माकं ध्वजः कीदृशः ?

त्रिवर्णः

चतुर्वर्णः

पञ्चवर्णः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शौर्यस्य वर्णः कः ?

हरितः

श्वेतः

नीलः

केशरवर्णः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्वेतवर्णः कस्य द्योतकः ?

त्यागस्य

सुशमायाः

सात्विकतायाः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'गणयाम' इत्यस्य अर्थः कः ?

Should Count

Should Enter

Should go

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाठशालायाः ________ बसयानं अस्ति |

अन्तः

बहिः

उपरि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकाः ________ अवदत् |

उच्चैः

अधैः

उन्नतैः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अकरोत् ,अकुरुताम् , __________ = लङ्लकार

अकुरून

अकुर्वन्

अकरोति

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वसामि , वसावः , _____________ = लट् लकार

वसति

वसामः

वसस्य