इतरेतर द्वन्द्व समासः

इतरेतर द्वन्द्व समासः

10th Grade

10 Qs

quiz-placeholder

Similar activities

अव्ययीभाव समास  कक्षा -10

अव्ययीभाव समास कक्षा -10

10th Grade

10 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

Sanskrit quiz - वाच्य परिवर्तनम्

Sanskrit quiz - वाच्य परिवर्तनम्

8th Grade - Professional Development

14 Qs

Guess The Hindi Alphabets

Guess The Hindi Alphabets

1st Grade - University

10 Qs

कर्तृपदं चिनुत

कर्तृपदं चिनुत

9th - 10th Grade

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

मराठी-उपास

मराठी-उपास

10th Grade

10 Qs

वर्णो के उच्चारण स्थान

वर्णो के उच्चारण स्थान

7th - 10th Grade

5 Qs

इतरेतर द्वन्द्व समासः

इतरेतर द्वन्द्व समासः

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Badri Narayanan

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हरिः च हरः च गुरुः च

हरिहरगुरवः

हरीहरगुरवः

हरीहरगुरुः

हरयः हराः गुरवः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मृगश्च काकश्च

मृगौ काकौ

मृगकाकाः

मृगकाकौ

काकमृगौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माला च कला च पाकं कुरुतः।

मालाकला

मालाकले

मालाकलाभ्यां

कलामाले

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शम्भुना च विष्णुना च सद्गतिः लभते।

शम्भुविष्णू

शम्भुविष्णुभ्याम्

विष्णुशम्भौ

शम्भो विष्णो

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केशवमाधवौ प्रणम्य कार्यं कुरु

केशवं च माधवं च

केशवमाधवं च

केशवः च माधवः च

माधवं च केशवः च

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.............. पदप्रधानः द्वन्द्वसमासः।

उभय/सर्व

पूर्व

उत्तर

अन्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गङ्गायमुने नद्यौ प्रवहतः

गङ्गे यमुने च

गङ्गा च यमुना च

यमुना च गङ्गा च

गङ्गायाः च यमुनायाः च

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?