समासः

समासः

10th Grade

15 Qs

quiz-placeholder

Similar activities

हिंदी पखवाड़ा 2021, व्याकरण प्रतियोगिता

हिंदी पखवाड़ा 2021, व्याकरण प्रतियोगिता

9th - 12th Grade

12 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

hindi

hindi

10th Grade

10 Qs

नौबतखाने में इबादत ,संस्कृति

नौबतखाने में इबादत ,संस्कृति

10th Grade

20 Qs

अव्ययीभाव समास

अव्ययीभाव समास

8th - 10th Grade

10 Qs

Class 10th Hindi Quizizz 09  30/08/2020

Class 10th Hindi Quizizz 09 30/08/2020

10th Grade

20 Qs

प्रत्यय: MCQ quiz by team प्रतिष्ठा

प्रत्यय: MCQ quiz by team प्रतिष्ठा

10th Grade

12 Qs

Kabir Quiz 2

Kabir Quiz 2

10th Grade

10 Qs

समासः

समासः

Assessment

Quiz

Other

10th Grade

Medium

Created by

VIJAY SINGH

Used 10+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

क्रोधः नराणां देहविनाशाय प्रथमः शत्रुः अस्ति।

(क) देहे विनाशाय

(ख) देहस्य विनाशाय

(ग) देहं विनाशाय

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वायुमण्डले मलस्य अभावः जलम् न विद्यते।

(क) मलाभावम्

(ख) निर्मलः

(ग) निर्मलम्

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

शृगालेन सहितम् पुनरायन्तं व्याघ्रं दृष्ट्वा बुद्धिमती चिन्तितवती।

(क) सहशृगालम्

(ख) सशृगालम्

(ग) शृगालसहितः

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अहं मानवाय जीवनं कामये।

(क) मानवजीवः

(ख) मानवायजीवनम्

(ग) मानवजीवनम्

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अश्वः धावनवीरः अस्ति।

(क) धावनं वीरः

(ख) धावने वीरः

(ग) धावनात् वीरः

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजसिहः नाम राजपुत्रः वसति स्मः।

क) राजस्य पुत्रः

ख) राज्ञस्य पुत्रः

ग) राज्ञः पुत्रः

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।

क) वृक्ष उपरि

ख) वृक्षस्य उपरि

ग) वृक्षे उपरि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?