अहह आ: च

अहह आ: च

6th Grade

22 Qs

quiz-placeholder

Similar activities

Gr 7  व्याकरण प्रश्नमंजुषा

Gr 7 व्याकरण प्रश्नमंजुषा

5th - 6th Grade

20 Qs

विलोम शब्द

विलोम शब्द

6th - 8th Grade

22 Qs

6th 3L IInd term formative assessment test

6th 3L IInd term formative assessment test

6th Grade

20 Qs

Sanskrit quiz clss -8

Sanskrit quiz clss -8

6th - 8th Grade

20 Qs

Hindi 6

Hindi 6

6th Grade

25 Qs

अहह आ: च

अहह आ: च

Assessment

Quiz

Other

6th Grade

Hard

Created by

DIKSHA KAUSHIK

Used 7+ times

FREE Resource

22 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गद्यांशम् अधीत्य प्रश्नानाम् उत्तराणि दीयताम्

अजीज: सरल: परिश्रमी च आसीत् |स:स्वामिन:सेवायाम् लीन: आसीत् एकदा स:गृहम् गन्तुम् अवकाशं वाञ्छति |स्वामी चतुर: आसीत् | स: चिन्तयति -"अजीज: इव न कोऽपि अन्य: कार्यकुशल: |एष:अवकाशस्यअपि वेतनं गृहिष्यति|


1.सरल: परिश्रमी च क: आसीत् ?

स्वामी

चतुर:

अजीज:

कार्यकुशल:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अजीज: कस्य सेवायाम् लीन: आसीत्?

स्वामिन:

चतुरस्य

अजीजस्य

अवकाशस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकदा गृहम् गन्तुं क: अवकाशं वाञ्छति ?

अजीज:

स्वामी

अन्य:

चतुर:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क: चतुर: आसीत् ?

स्वामी

अजीज:

वृद्धा

अन्य:

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कार्यकुशल: क:आसीत् ?

स्वामी

अजीज:

अन्य:

चतुर:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हस्ते =...................

द्रविणम्

शीघ्रम्

करे

गगनम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सद्यः=....................

शीघ्रम्

द्रविणम्

पृथ्वीम्

गगनम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?