विधिलिङ् - लकारः

विधिलिङ् - लकारः

7th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

Subhashitani

Subhashitani

10th Grade

10 Qs

धातुरुपाणां वाक्येषु प्रयोगः

धातुरुपाणां वाक्येषु प्रयोगः

9th Grade

15 Qs

समासः

समासः

10th Grade

10 Qs

शब्दरूपाणि २

शब्दरूपाणि २

8th - 10th Grade

10 Qs

sanskrit

sanskrit

6th - 8th Grade

15 Qs

Sanskrit

Sanskrit

7th Grade

15 Qs

सुभाषितानि class 7

सुभाषितानि class 7

7th Grade

15 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

विधिलिङ् - लकारः

विधिलिङ् - लकारः

Assessment

Quiz

Other

7th - 10th Grade

Medium

Created by

Jothi Jaishankar

Used 41+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः तस्मै भिक्षुकाय किञ्चित् ............(यच्छ्)

यच्छेत्

यच्छेताम्

यच्छेयुः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तौ गीतम् ........................ (गै-गाय्)

गायेत्

गायेताम्

गायेयुः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मतयः काव्यानि ................... (रच्)

रचयेत्

रचयेताम्

रचयेयुः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वम् पुष्पम् मा ............... (जिघ्र)

जिघ्रेः

जिघ्रेतम्

जिघ्रेत

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः त्वम् च पशून् मा ............... (ताड्)

ताडयेयुः

ताडयेताम्

ताडयेत्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः त्वम् च पशून् मा ............... (ताड्)

ताडयेयुः

ताडयेताम्

ताडयेत्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भो छात्राः यूयम् पाठं ................... (स्मृ-स्मर्)

स्मरेः

स्मरेत

स्मरेतम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?