अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

quiz-placeholder

Similar activities

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

8th - 10th Grade

15 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

सन्धिः  (मिश्रित-अभ्यासः ) CLASS X   TEST

सन्धिः (मिश्रित-अभ्यासः ) CLASS X TEST

10th - 12th Grade

20 Qs

Class 10 Grammar 01

Class 10 Grammar 01

10th Grade

21 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

Assessment

Quiz

Other

10th Grade

Hard

Created by

Balaji Venkatesan

Used 3+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मत् + आचार्य पर्यन्ताम् वन्दे गुरु परंपराम्।

अस्मताचार्य

अस्मदाचार्य

अस्मदचार्य

अस्मत्आचार्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तावन्न प्रष्टव्यः प्रश्नः।

तावन् + न

तावत् + त

तावद् + न

तावत् + न

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः + चित् पुरुषः अत्र एव तिष्ठति।

कस्चित्

कष्चित्

कश्चित्

कःचित्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वानराः वृक्षेषु इतस्ततः कूर्दन्ति।

इतस् + ततः

इतः + ततः

इत + ततः

इत + स्ततः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मम पितरौ अत्रैव स्तः।

माता च पिता च

मातः च पितः च

माता च माता च

पिता च पिता च

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भिक्षुकः गृहं गृहं गत्वा भिक्षाटनं करोति।

गृहं गृहं इति

प्रतीगृहम्

प्रतिगृहम्

परतिगृहम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बुद्धिमती पुत्रद्वयोपेता पितृगृहम् प्रति चलिता।

पितृगृहम्

पितः गृहम्

पित्रस्य गृहम्

पितुः गृहम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?