अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

quiz-placeholder

Similar activities

सन्धिः  (मिश्रित-अभ्यासः ) CLASS X   TEST

सन्धिः (मिश्रित-अभ्यासः ) CLASS X TEST

10th - 12th Grade

20 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

समासः

समासः

10th Grade

15 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

घटिका वादनम

घटिका वादनम

10th Grade

20 Qs

सन्धिः कक्षा नवमी 2021-2022

सन्धिः कक्षा नवमी 2021-2022

9th - 10th Grade

25 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

Assessment

Quiz

Other

10th Grade

Hard

Created by

Balaji Venkatesan

Used 3+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मत् + आचार्य पर्यन्ताम् वन्दे गुरु परंपराम्।

अस्मताचार्य

अस्मदाचार्य

अस्मदचार्य

अस्मत्आचार्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तावन्न प्रष्टव्यः प्रश्नः।

तावन् + न

तावत् + त

तावद् + न

तावत् + न

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः + चित् पुरुषः अत्र एव तिष्ठति।

कस्चित्

कष्चित्

कश्चित्

कःचित्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वानराः वृक्षेषु इतस्ततः कूर्दन्ति।

इतस् + ततः

इतः + ततः

इत + ततः

इत + स्ततः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मम पितरौ अत्रैव स्तः।

माता च पिता च

मातः च पितः च

माता च माता च

पिता च पिता च

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भिक्षुकः गृहं गृहं गत्वा भिक्षाटनं करोति।

गृहं गृहं इति

प्रतीगृहम्

प्रतिगृहम्

परतिगृहम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बुद्धिमती पुत्रद्वयोपेता पितृगृहम् प्रति चलिता।

पितृगृहम्

पितः गृहम्

पित्रस्य गृहम्

पितुः गृहम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?