अव्ययः कक्षा- दशमी (2024-2025

अव्ययः कक्षा- दशमी (2024-2025

10th Grade

20 Qs

quiz-placeholder

Similar activities

दशमी कक्षा -शुचिपर्यावरणम्

दशमी कक्षा -शुचिपर्यावरणम्

10th Grade

21 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

Sanskrit 10

Sanskrit 10

10th Grade

16 Qs

संस्कृत दिनानिमित्त संस्कृत प्रश्नमंजुषा ८,९,१०,२०२०-२१

संस्कृत दिनानिमित्त संस्कृत प्रश्नमंजुषा ८,९,१०,२०२०-२१

8th - 10th Grade

16 Qs

सन्धिः कक्षा नवमी 2021-2022

सन्धिः कक्षा नवमी 2021-2022

9th - 10th Grade

25 Qs

वाच्यम्

वाच्यम्

10th Grade

15 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

अव्ययः कक्षा- दशमी (2024-2025

अव्ययः कक्षा- दशमी (2024-2025

Assessment

Quiz

Other

10th Grade

Hard

Created by

BASUDEB MISHRA

Used 1+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

---------- छात्राः पादपान् रोपयन्ति ।

अद्य

पुरा

श्वः

ह्यः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विद्यां -------- विना जीवनं वृथा ।

अपि

विना

अधुना

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कच्छपः --- चलति ।

तूर्णम्

कदापि

अत्र

शनैः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः श्यामः ------ भ्रमतः ।

अपि

इव

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वम् --- गृहं गमिष्यसि ?

अपि

इव

अत्र

कदा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

--- वर्षा भवति तदा मयूराः नृत्यन्ति ।

अद्य

श्वः

यदा

कदा

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

---- कुशलं महाराजस्य ?

आम्

अपि

तत्र

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?