वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

10th Grade

10 Qs

quiz-placeholder

Similar activities

अनेक शब्दों के लिए एक शब्द

अनेक शब्दों के लिए एक शब्द

6th - 10th Grade

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

डायरी का पन्ना

डायरी का पन्ना

10th Grade

10 Qs

Sanskrit - वाच्यम्

Sanskrit - वाच्यम्

8th Grade - University

10 Qs

समास

समास

10th Grade

5 Qs

Muhavare

Muhavare

6th - 10th Grade

11 Qs

समय:

समय:

10th Grade

10 Qs

bade bhai sahab

bade bhai sahab

10th Grade

10 Qs

वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया ईश्वरस्य नाम ..............

स्मरामि

स्मर्यन्ते

स्मर्यते

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सा गीतं शृणोति - तया गीतं ..........

श्रूयते

श्रूयन्ते

श्रुणोति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

......... धनं लभ्यते।

श्रमिकः

श्रमिकाः

श्रमिकेन

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं प्रधानमन्त्रीं वन्दामहे।

मया प्रधानमन्त्री वन्दते।

अस्माभिः प्रधानमन्त्री वन्दते

अस्माभिः प्रधानमन्त्री वन्द्यते।

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

तैः मधुरं गीयते।

ते मधुरं गायन्ति

तेन मधुरं गायति।

ते मधुरं गायति।

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सैनिकैः युद्धं क्रियते

सैनिकः युद्धं करोति

सैनिकाः युद्धं कुर्वन्ति

सैनिकैः युद्धं कुर्यते

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

युष्माभिः न हस्यते।

युवां न हसतः

यूयं न हसथ।

त्वं न हसति।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?