वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

10th Grade

10 Qs

quiz-placeholder

Similar activities

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

Sanskrit quiz - वाच्य परिवर्तनम्

Sanskrit quiz - वाच्य परिवर्तनम्

8th Grade - Professional Development

14 Qs

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

वाङ्मयं तपः - संस्कृतम् Quiz

वाङ्मयं तपः - संस्कृतम् Quiz

10th Grade

10 Qs

muhavare

muhavare

8th - 10th Grade

10 Qs

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

प्रश्नसमुच्चयः (k.s.gopalakrishnan)

प्रश्नसमुच्चयः (k.s.gopalakrishnan)

10th Grade

5 Qs

वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया ईश्वरस्य नाम ..............

स्मरामि

स्मर्यन्ते

स्मर्यते

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सा गीतं शृणोति - तया गीतं ..........

श्रूयते

श्रूयन्ते

श्रुणोति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

......... धनं लभ्यते।

श्रमिकः

श्रमिकाः

श्रमिकेन

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं प्रधानमन्त्रीं वन्दामहे।

मया प्रधानमन्त्री वन्दते।

अस्माभिः प्रधानमन्त्री वन्दते

अस्माभिः प्रधानमन्त्री वन्द्यते।

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

तैः मधुरं गीयते।

ते मधुरं गायन्ति

तेन मधुरं गायति।

ते मधुरं गायति।

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सैनिकैः युद्धं क्रियते

सैनिकः युद्धं करोति

सैनिकाः युद्धं कुर्वन्ति

सैनिकैः युद्धं कुर्यते

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

युष्माभिः न हस्यते।

युवां न हसतः

यूयं न हसथ।

त्वं न हसति।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?