SANSKRIT

SANSKRIT

9th Grade

15 Qs

quiz-placeholder

Similar activities

मिश्रित -प्रश्नाः

मिश्रित -प्रश्नाः

7th - 10th Grade

10 Qs

प्रत्यय

प्रत्यय

7th - 10th Grade

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

10 Qs

पुस्तकम्

पुस्तकम्

9th Grade

15 Qs

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

8th - 10th Grade

15 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

9th Grade

10 Qs

SANSKRIT

SANSKRIT

Assessment

Quiz

Other

9th Grade

Medium

Created by

Subhasa Chandra Behera

Used 11+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धा स्त्री कीदृशी

आसीत्‌

धनिका

निर्धना

रूपवती

गुणवती

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

विनम्रा का

आसीत्‌

वृद्धा

महिला

दुहिता

माता

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिकया पूर्वं कः न

दृष्टः

नगरम्‌

वृक्षः

स्वर्णकाकः

प्रासादम्‌

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मम माता निर्धना

वर्तते इति का अवदत्‌

कन्या

वृद्धा

स्वर्णकाकः

महिला

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिका केन काकस्य

भवनम्‌ आससाद

स्वर्णसोपानेन

रजतसोपानेन

ताम्रसोपानेन

लौहसोपानेन

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

बालिका काकस्य भवनम्‌

कदा आससाद

रात्रौ

सायम्‌

सूर्योदयात्‌ प्राक्‌

दिवसे

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः बालिकां शीघ्रं

कुत्र गन्तुं कथयति

नगरम्‌

उद्यानम्‌

वनम्‌

स्वगृहम्‌

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?