संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

9th Grade

15 Qs

quiz-placeholder

Similar activities

प्रत्ययः

प्रत्ययः

8th - 10th Grade

20 Qs

Sanskrit Question Bank

Sanskrit Question Bank

8th - 12th Grade

17 Qs

भ्रान्तो बालः

भ्रान्तो बालः

9th Grade

20 Qs

Prateyay

Prateyay

9th Grade

14 Qs

Grammar

Grammar

9th Grade

10 Qs

पाठ-10(जटायो: शौर्यम्)  प्रश्नोत्तरी

पाठ-10(जटायो: शौर्यम्) प्रश्नोत्तरी

9th Grade

10 Qs

class  sanskrit

class sanskrit

9th Grade

10 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

Assessment

Quiz

Other

9th Grade

Hard

Created by

Lalita Rani

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः __________ पुस्तकं पठति। (धातुः - पठ्, क्त्वा)

पठित्वा

पठितुम्

पठितः

पठति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालकः __________ कन्दुकं क्रीडितुम् इच्छति। (धातुः - गम्, क्त्वा )

गत्वा

गतः

गन्तुम्

गम्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माला __________ हृष्टा जाता। (धातुः - आगम्, ल्यप्)

आगत्य

आगम्य

आगन्तुम्

आगता

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्रः __________ गृहं गच्छति। (धातुः - लिख्, क्त्वा)

लिखित्वा

लेख

लिक्त्वा

लिक्तुम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं __________ समारोहं गच्छामि। (धातुः - खाद्, तुमुन्)

खादित्वा

खादति

खादितुम्

खादितः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

युवकः __________ हस्तं प्रक्षालयति। (धातुः - जल्, क्त्वा)

जलित्वा

जलितुम्

जल्य

जलित्व

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः __________ वनं गच्छति। (धातुः - त्यज्, ल्यप्)

त्यक्त्वा

त्यक्तः

परित्यज्य

त्यागे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?