Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

University

11 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

Sanskrit Grammar & Composition Class 47 - Bahuvreehisamaasa (2)

University

10 Qs

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

UHV QUIZ 4 -FAMILY

UHV QUIZ 4 -FAMILY

University

10 Qs

Vocabulary: Food

Vocabulary: Food

University

10 Qs

The language of being human | Poet Ali

The language of being human | Poet Ali

University

15 Qs

Body Parts (Organs)

Body Parts (Organs)

KG - University

15 Qs

Sanskrit Grammar & Composition Class 41-द्वि-चतुर्थीतत्पुरुषः

Sanskrit Grammar & Composition Class 41-द्वि-चतुर्थीतत्पुरुषः

University

11 Qs

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Sanskrit Grammar & Composition Class 40 - Prathamatatpurushah

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्पुरुषसमासः कतिविधः?
6
8
3
10

Answer explanation

तत्पुरुषसमासः अष्टविधः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्पुरुषसमासे कस्य अर्थस्य प्राधान्यम्?
पूर्वपदार्थस्य
उभयोः पदार्थयोः
अन्यपदार्थस्य
उत्तरपदार्थस्य

Answer explanation

तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यम् ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - उत्तरकायः
उत्तरं कायात्
उत्तरं कायेन
उत्तरं कायस्य
उत्तरं कायम्

Answer explanation

उत्तरकायः = उत्तरं कायस्य ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - अर्धपिप्पली
अर्धात् पिप्पली
अर्धं पिप्पल्याः
अर्धं पिप्पलीम्
अर्धस्य पिप्पली

Answer explanation

अर्धपिप्पली = अर्धं पिप्पल्याः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं लिखत - उत्तरं शालायाः
उत्तरशालः
उत्तरशाला
उत्तरशालम्
उत्तरशालायाः

Answer explanation

उत्तरं शालायाः = उत्तरशाला ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं लिखत - पूर्वम् अह्नः
पूर्वाह्णः
पूर्वमह्नः
अह्नपूर्वम्
अहोपूर्वम्

Answer explanation

पूर्वम् अह्नः = पूर्वाह्णः ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं लिखत - अधरपर्वतः
अधरं पर्वतेन
अधरं पर्वतात्
अधरं पर्वतस्य
अधरं पर्वतम्

Answer explanation

अधरपर्वतः = अधरं पर्वतस्य ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?