SANSKRIT QUIZ — CLASS-10

SANSKRIT QUIZ — CLASS-10

10th Grade

10 Qs

quiz-placeholder

Similar activities

10 Swavalambanam स्वावलम्बनम् समासः

10 Swavalambanam स्वावलम्बनम् समासः

10th Grade

13 Qs

क्रियापदं चिनुत

क्रियापदं चिनुत

9th - 10th Grade

10 Qs

Guess The Hindi Alphabets

Guess The Hindi Alphabets

1st Grade - University

10 Qs

Sanskrit

Sanskrit

1st - 12th Grade

10 Qs

कर्तृपदं चिनुत

कर्तृपदं चिनुत

9th - 10th Grade

10 Qs

कालः

कालः

1st - 10th Grade

8 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

SANSKRIT QUIZ — CLASS-10

SANSKRIT QUIZ — CLASS-10

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Manish Kumar Singh

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

ज्ञानप्राप्तर्थं शुश्रूषा आवश्यकी।

सेवा

शिक्षा

श्रोतुम् इच्छा

कामना

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

शारदा सर्वदा अस्माकम् समीपे वसेत्।

दुर्गा

वीणा

सरस्वती

वार्षिकी

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

आचार्यात् पादम् आदत्ते

ददाति

गृह्णाति

समर्पयति

अर्पयति

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अपूर्वः कोऽपि कोषः अयम्।

क्रोशः

क्रोधः

निधिः

कूपः

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

पादम् शिष्यः स्वमेधया।

शरीरस्य अङ्गम्

चतुर्थांशम्

चरणं

शिक्षणम्

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

माधुर्यम् अक्षर्व्यक्तिः पदच्छेदस्तु सुस्वर:।

शर्करा युक्तम्

कोमलतया वर्णोच्चारणम्

मधुरता

मधुरताया: अभाव:

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

शिष्यः स्वाब्रह्मचरिभिः पादम् आदत्ते।

सहपठिभिः

अध्यापकैः

शिष्यैः

अध्यापिकायैः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?