अविवेकः परमापदाम् पदम्

अविवेकः परमापदाम् पदम्

9th Grade

6 Qs

quiz-placeholder

Similar activities

8th_Sans_A&B

8th_Sans_A&B

8th - 10th Grade

10 Qs

प्रश्ननिर्माणम्

प्रश्ननिर्माणम्

9th Grade

10 Qs

क्रियापदं चिनुत

क्रियापदं चिनुत

9th - 10th Grade

10 Qs

स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

Samskritam शब्दरूपाणां प्रयोगः

Samskritam शब्दरूपाणां प्रयोगः

8th - 9th Grade

5 Qs

अविवेकः परमापदाम् पदम्

अविवेकः परमापदाम् पदम्

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

Usha R

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विप्रः कुत्र वसति स्म?

देवालये

प्रयागराजे

दिल्लीनगरे

उज्जयिन्याम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं नाम विप्रः आसीत्?

नकुलः

माधवः

भार्यः

निमन्त्रितः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मणः केन निमन्त्रितः आसीत्?

मन्त्रीमहोदयेन

नगरपालेन

राज्ञा

मित्रेण

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’स्नातुम्’ पदे कः प्रत्ययः?

क्त्वा

ल्यप्

तुमुन्

तुम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मणः कं बालरक्षायाम् अस्थापयत्?

पत्नीम्

नकुलम्

पुत्रम्

मित्रम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मण-आश्रितः कः आसीत्?

पुत्रः

भार्या

अहिभुक्

नकुलः