अविवेकः परमापदाम् पदम्

अविवेकः परमापदाम् पदम्

9th Grade

6 Qs

quiz-placeholder

Similar activities

Sanskrit

Sanskrit

9th Grade

3 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

कालः

कालः

1st - 10th Grade

8 Qs

Sandhi - अयादि सन्धिः

Sandhi - अयादि सन्धिः

9th Grade

10 Qs

bhranto Balah

bhranto Balah

9th Grade

10 Qs

भ्रान्तो बालः

भ्रान्तो बालः

9th Grade

6 Qs

भ्रान्तो बालाः

भ्रान्तो बालाः

9th Grade

10 Qs

अविवेकः परमापदाम् पदम्

अविवेकः परमापदाम् पदम्

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

Usha R

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विप्रः कुत्र वसति स्म?

देवालये

प्रयागराजे

दिल्लीनगरे

उज्जयिन्याम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं नाम विप्रः आसीत्?

नकुलः

माधवः

भार्यः

निमन्त्रितः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मणः केन निमन्त्रितः आसीत्?

मन्त्रीमहोदयेन

नगरपालेन

राज्ञा

मित्रेण

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’स्नातुम्’ पदे कः प्रत्ययः?

क्त्वा

ल्यप्

तुमुन्

तुम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मणः कं बालरक्षायाम् अस्थापयत्?

पत्नीम्

नकुलम्

पुत्रम्

मित्रम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ब्राह्मण-आश्रितः कः आसीत्?

पुत्रः

भार्या

अहिभुक्

नकुलः