भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

University

30 Qs

quiz-placeholder

Similar activities

संस्कृत व्याकरण

संस्कृत व्याकरण

5th Grade - University

25 Qs

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

Assessment

Quiz

Other

University

Easy

Created by

Anantha krishna

Used 2+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

केनापि न उपदिष्टं चेदपि सन्तः किं कठिनव्रतम् जीवने परिपालयन्ति? इति भर्तृहरिः अभिप्रैति।

असिधाराव्रतम्
त्रिरात्रम्
नवरात्रव्रतम्
एकादशीव्रतम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

विपदि ........ स्थेयम्।
नीचैः
उच्चैः
शठैः
अधः

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

महात्मनां स्वाभिमानवर्णनपरके उदाहरणे क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि इत्यादिकं कस्य विशेषणम्?
गजस्य
सज्जनस्य
केसरिणः
महात्मनः

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मानमहताम् अग्रेसरः ………..।
नागेन्द्रः
देवेन्द्रः
भर्तृहरिः
केसरी

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

समूहेतरं पदं चिनुत-
अग्रजः
अग्रेसरः
अग्रतःसरः
पुरोगामी

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

श्वा किं लब्ध्वा परितोषमेति?
र्मांसपूर्णमपि सिंहं
निर्मांसमप्यस्थिकं
नीरसमपि तृणं
सजातीयं शुनकं

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा कं निहन्ति?
शृगालं
द्विजं
द्विपं
वृकं

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?