न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

University

25 Qs

quiz-placeholder

Similar activities

क्रिया पर क्विज़ :)

क्रिया पर क्विज़ :)

KG - Professional Development

21 Qs

Bhāgavata Purāṇa - Canto 1 - Quiz

Bhāgavata Purāṇa - Canto 1 - Quiz

KG - Professional Development

21 Qs

VANSHVIDYA LEVEL 1

VANSHVIDYA LEVEL 1

5th Grade - Professional Development

20 Qs

कहानी कलश/काव्य गुलशन

कहानी कलश/काव्य गुलशन

12th Grade - University

25 Qs

Cyber Security  Quiz

Cyber Security Quiz

University

20 Qs

Anand Vihar Nagar

Anand Vihar Nagar

KG - Professional Development

26 Qs

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

भर्तृहरिनीतिशतकम् तृतीया अभ्यासपरीक्षा

University

30 Qs

भर्तृहरिनीतिशतकम् (प्रथमा लघ्वी परीक्षा)

भर्तृहरिनीतिशतकम् (प्रथमा लघ्वी परीक्षा)

University

30 Qs

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

न्यायदर्शने रसप्रश्नः VSP (विविधशास्त्रप्रमेयपरिचयः)

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 2+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनस्य प्रणेता कः ?
मुनिः कणादः
भगवान् गौतमः
मुनिः कपिलः
भगवान् बादरायणः

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे मुनिना वात्स्यायनेन किं प्रणीतम् ?
भाष्यम्
वार्तिकम्
सूत्रम्
तात्पर्यटीका

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायशास्त्रे कति पदार्थाः प्रोक्ताः?
सप्त
द्वादश
त्रयोदश
षोडश

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

न्यायदर्शनानुसारं मुक्तिकारणं किम् ?
अविद्यानाशः
ब्रह्मज्ञानम्
पदार्थतत्त्वज्ञानम्
तपः

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

केषां समुदाय एव न्याय इत्युच्यते ?
आत्मादिपञ्चप्रमेयाणाम्
चक्षुरादिपञ्चेन्द्रियाणाम्
प्रतिज्ञादिपञ्चवाक्यानाम्
संयोगादिपञ्चसन्निकर्षाणाम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

के पञ्चावयवाः ?
पृथिवीजलतेजोवाय्वाकाशानि
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
वाक्-पाणि-पाद-पायु-उपस्थाख्यानि
चक्षुस्-त्वक्-घ्राण-रसन-श्रोत्र-मनांसि

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मिथ्याज्ञानं नाम किम् ?
घटे घटत्वज्ञानम्
घटे पटत्वज्ञानम्
शुक्तौ रजतत्वभ्रमः
शरीरे आत्मत्वभ्रमः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?