Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

संस्कृत-व्याकरण (प्रत्याहार)

संस्कृत-व्याकरण (प्रत्याहार)

University

10 Qs

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अच् + आदिः
अचादिः
अजादिः
अझादिः
अगादिः

Answer explanation

अच् + आदिः = अजादिः (जश्त्वम्)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भगवत् + भक्तः
भगवद्भक्तः
भगवत्भक्तः
भगवब्भक्तः
भगवन्भक्तः

Answer explanation

भगवत् + भक्तः = भगवद्भक्तः (जश्त्वम्)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विपद् + कालः
विपध्कालः
विपद्कालः
विपत्कालः
विपक्कालः

Answer explanation

विपद् + कालः = विपत्कालः (चर्त्वम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

युष्मद् + पिता
युष्मद्पिता
युष्मत्पिता
युष्मप्पिता
युष्मन्पिता

Answer explanation

युष्मद् + पिता = युष्मत्पिता (चर्त्वम्)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

चर्त्वसन्धौ परवर्णः कीदृशः भवेत्?
मृदुव्यञ्जनम् (हश्)
स्वरः (अच्)
कर्कशव्यञ्जनम् (खर्)
विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Answer explanation

खरि (कर्कशव्यञ्जने) परे एव चर्त्वं भवति

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जश्त्वं कस्य वर्णस्य भवति?
पदान्तस्य झलः
अपदान्तस्य झलः
सर्वस्य झलः
समासस्य झलः

Answer explanation

पदान्तस्य झलः एव जश्त्वं भवति

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जश्त्वसन्धौ परवर्णः कीदृशः भवेत्?
मृदुव्यञ्जनम् (हश्)
स्वरः (अच्)
कर्कशव्यञ्जनम् (खर्)
विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Answer explanation

पदान्तस्य झलः सर्वदा जश्त्वं भवति, विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?