Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

University

12 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

Assessment

Quiz

World Languages

University

Practice Problem

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अच् + आदिः

अचादिः
अजादिः
अझादिः
अगादिः

Answer explanation

अच् + आदिः = अजादिः (जश्त्वम्)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भगवत् + भक्तः

भगवद्भक्तः
भगवत्भक्तः
भगवब्भक्तः
भगवन्भक्तः

Answer explanation

भगवत् + भक्तः = भगवद्भक्तः (जश्त्वम्)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विपद् + कालः

विपध्कालः
विपद्कालः
विपत्कालः
विपक्कालः

Answer explanation

विपद् + कालः = विपत्कालः (चर्त्वम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

युष्मद् + पिता

युष्मद्पिता
युष्मत्पिता
युष्मप्पिता
युष्मन्पिता

Answer explanation

युष्मद् + पिता = युष्मत्पिता (चर्त्वम्)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

चर्त्वसन्धौ परवर्णः कीदृशः भवेत्?

मृदुव्यञ्जनम् (हश्)
स्वरः (अच्)
कर्कशव्यञ्जनम् (खर्)
विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Answer explanation

खरि (कर्कशव्यञ्जने) परे एव चर्त्वं भवति

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जश्त्वं कस्य वर्णस्य भवति?

पदान्तस्य झलः
अपदान्तस्य झलः
सर्वस्य झलः
समासस्य झलः

Answer explanation

पदान्तस्य झलः एव जश्त्वं भवति

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जश्त्वसन्धौ परवर्णः कीदृशः भवेत्?

मृदुव्यञ्जनम् (हश्)
स्वरः (अच्)
कर्कशव्यञ्जनम् (खर्)
विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Answer explanation

पदान्तस्य झलः सर्वदा जश्त्वं भवति, विशिष्टः परवर्णः कोऽपि न अपेक्ष्यते

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?