संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

Assessment

Quiz

Others

10th Grade

Hard

Created by

Sonika Sharma

FREE Resource

Student preview

quiz-placeholder

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः वृक्षे चढति। शुद्ध वाक्यं किं?

रामः वृक्षं चढति।

रामः वृक्षे चढते।

रामो वृक्षे चढति।

रामः वृक्षे चढसि।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गायः घासं चर्वन्ति। शुद्ध वाक्यं किं?

गायः घासं चर्वति।

गायाः घासं चर्वन्ति।

गायः घासं चर्वते।

गायः घासं चर्वसि।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिक्षकः बालिकाः लिखति। शुद्ध वाक्यं किं?

शिक्षकः बालिकाः लिखन्ति।

शिक्षकः बालिका लिखति।

शिक्षकाः बालिकाः लिखति।

शिक्षकः बालिकाः लिखते।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते पुस्तकं पठति। शुद्ध वाक्यं किं?

ते पुस्तकं पठन्ति।

तौ पुस्तकं पठति।

तः पुस्तकं पठन्ति।

ते पुस्तकं पठते।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरवः पाठं पठति। शुद्ध वाक्यं किं?

गुरवः पाठं पठन्ति।

गुरु पाठं पठति।

गुरवः पाठं पठते।

गुरुः पाठं पठन्ति।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालिका वनं गच्छन्ति। शुद्ध वाक्यं किं?

बालिका वनं गच्छति।

बालिका वनं गच्छते।

बालिकाः वनं गच्छन्ति।

बालिका वनं गच्छन्त।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

फलानि आम्रं स्वादु। शुद्ध वाक्यं किं?

फलानि आम्रं स्वादु।

फला

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?