रामः वृक्षे चढति। शुद्ध वाक्यं किं?

संस्कृत प्रश्नोत्तरी

Quiz
•
Others
•
10th Grade
•
Hard
Sonika Sharma
FREE Resource
Student preview

12 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
रामः वृक्षं चढति।
रामः वृक्षे चढते।
रामो वृक्षे चढति।
रामः वृक्षे चढसि।
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
गायः घासं चर्वन्ति। शुद्ध वाक्यं किं?
गायः घासं चर्वति।
गायाः घासं चर्वन्ति।
गायः घासं चर्वते।
गायः घासं चर्वसि।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
शिक्षकः बालिकाः लिखति। शुद्ध वाक्यं किं?
शिक्षकः बालिकाः लिखन्ति।
शिक्षकः बालिका लिखति।
शिक्षकाः बालिकाः लिखति।
शिक्षकः बालिकाः लिखते।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
ते पुस्तकं पठति। शुद्ध वाक्यं किं?
ते पुस्तकं पठन्ति।
तौ पुस्तकं पठति।
तः पुस्तकं पठन्ति।
ते पुस्तकं पठते।
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
गुरवः पाठं पठति। शुद्ध वाक्यं किं?
गुरवः पाठं पठन्ति।
गुरु पाठं पठति।
गुरवः पाठं पठते।
गुरुः पाठं पठन्ति।
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
बालिका वनं गच्छन्ति। शुद्ध वाक्यं किं?
बालिका वनं गच्छति।
बालिका वनं गच्छते।
बालिकाः वनं गच्छन्ति।
बालिका वनं गच्छन्त।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
फलानि आम्रं स्वादु। शुद्ध वाक्यं किं?
फलानि आम्रं स्वादु।
फला
Create a free account and access millions of resources
Popular Resources on Wayground
25 questions
Equations of Circles

Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)

Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System

Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice

Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers

Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons

Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)

Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review

Quiz
•
10th Grade