Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

धातुरूपाणि

धातुरूपाणि

University

10 Qs

उपसर्ग रचना अथर्व शर्मा के द्वारा

उपसर्ग रचना अथर्व शर्मा के द्वारा

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 6+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अ + इ =
अर्
अल्

Answer explanation

गुणसन्धेः नियमानुगुणम् अ + ई = ए

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गङ्गोदकम् =
गङ्गो + अदकम्
गङ्गा + उदकम्
गङ्ग + ऊदकम्
गङ्गा + इदकम्

Answer explanation

गङ्गोदकम् = गङ्गा + उदकम्

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

ब्रह्म + ऋषिः =
ब्रह्मर्षिः
ब्रह्माऋषिः
ब्रह्मऋषिः
ब्रह्मार्षिः

Answer explanation

अकारस्य ऋकारे परे गुणः अर् भवति । अतः ब्रह्मर्षिः इति साधु । पक्षे प्रकृतिभावः अपि भवति, अतः ब्रह्मऋषिः इत्यपि साधु ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तव + ऋणम् =
तवर्णम्
तवार्णम्
तवोर्णम्
तवरणम्

Answer explanation

तव + ऋणम् = तवर्णम् (गुणः)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋण + ऋणम् =
ऋणर्णम्
ऋणार्णम्
ऋणोर्णम्
ऋणरणम्

Answer explanation

ऋण + ऋणम् = ऋणार्णम् (विशेषनियमेन वृद्धिः गुणापवादः)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अकारान्तस्य उपसर्गस्य ऋकारादौ धातौ परे किं भवति?
गुणः
वृद्धिः
पररूपम्
सवर्णदीर्घः

Answer explanation

अकारान्तस्य उपसर्गस्य ऋकारादौ धातौ परे गुणापवादः वृद्धिः भवति । उदा - प्र + ऋच्छति = प्रार्च्छति

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उप + एति =
उपेति
उपयाति
उपैति
उपीति

Answer explanation

उप + एति = उपैति । अवर्णात् एजादौ इण्-धातौ परे पररूपापवादः वृद्धिः भवति

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?