Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

quiz-placeholder

Similar activities

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

सङ्ख्यावाचकशब्दानां विशेषणरूपाणि

सङ्ख्यावाचकशब्दानां विशेषणरूपाणि

University

10 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 9+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

का - इदं कीदृशं भवति?
वर्णः
गुणिताक्षरम्
संयुक्ताक्षरम्
लघुः

Answer explanation

का = क् + आ । इदं गुणिताक्षरम् (व्यञ्जनम् + स्वरः = गुणिताक्षरम्)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्ष् - इदं कीदृशं भवति?
वर्णः
गुणिताक्षरम्
संयुक्ताक्षरम्
गुरुः

Answer explanation

क्ष् = क् + ष् । इदं संयुक्ताक्षरम् (व्यञ्जनम् + व्यञ्जनम् = संयुक्ताक्षरम्)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

माता - अत्र कति वर्णाः सन्ति?
1
2
3
4

Answer explanation

माता = म् + आ + त् + आ - ४ वर्णाः

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

श्रीकृष्णः - अत्र कति वर्णाः सन्ति?
7
8
9
10

Answer explanation

श्रीकृष्णः = श् + र् + ई + क् + ऋ + ष् + ण् + अ + विसर्गः - ९ वर्णाः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भाग्यम् - अत्र कति पूर्णाक्षराणि सन्ति?
1
2
3
6

Answer explanation

भा + ग्यम् - पूर्णाक्षरद्वयम्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सत्यम् उत मिथ्या - लघुसंज्ञा गुरुसंज्ञा च स्वराणामेव भवति
सत्यम्
मिथ्या

Answer explanation

सत्यम्, लघु-गुरुसंज्ञे स्वराणामेव, न व्यञ्जनानाम् ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

द्विरुक्तस्य परं रूपम् किम् इति कथ्यते व्याकरणे?
आम्रफलम्
आम्रेडितम्
आमन्त्रितम्
आमन्त्रणम्

Answer explanation

द्विरुक्तस्य परं रूपम् "आम्रेडितम्" इति उच्यते ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?