कारक-प्रकरणम् प्रश्नावली

कारक-प्रकरणम् प्रश्नावली

Assessment

Quiz

Others

12th Grade

Hard

Created by

Suresh Parashar

FREE Resource

Student preview

quiz-placeholder

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संस्कृतभाषायाम् कति कारकाः सन्ति?

षट्

द्वि

त्रि

पञ्च

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्म कारकस्य सूत्रं किम् अस्ति?

कर्मणि द्वितीया

स्वतंत्रः कर्त्ता

साधकतमं करणम्

कर्तुरीप्सिततमं कर्म

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्प्रदान कारकस्य सूत्रं किम् अस्ति?

अधिकरण कारकः

स्वतंत्रः कर्त्ता

ध्रुवमपायेऽपादानम्

कर्मणा यमभिप्रैति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधिकरण कारकस्य विभक्ति किम् अस्ति?

प्रथमा

द्वितीया

तृतीया

सप्तमी

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्म कारकस्य उदाहरणं किम् अस्ति?

राजा विप्राय गां ददाति

सः जटाभिः तापसः

सः गृहात् आगच्छति

रामः पयसा ओदनं भुङ्क्ते

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अपादान कारकस्य सूत्रं किम् अस्ति?

साधकतमं करणम्

कर्मणा यमभिप्रैति

ध्रुवमपायेऽपादानम्

स्वतंत्रः कर्त्ता

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्बोधन में प्रथमा विभक्ति कस्य उदाहरणं अस्ति?

सः गृहात् आगच्छति

रामः पयसा ओदनं भुङ्क्ते

हे राम!

राजा विप्राय गां ददाति

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?