वर्णमालायाः प्रथमः वर्णः कः अस्ति?

संस्कृत व्याकरण परीक्षा

Quiz
•
World Languages
•
6th Grade
•
Hard
Aditi .
Used 7+ times
FREE Resource
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
क
अ
ग
प
Answer explanation
वर्णमालायाः प्रथमः वर्णः 'अ' अस्ति। अन्य विकल्पाः 'क', 'ग', च 'प' इत्यादयः तस्य पश्चात्तः स्थिताः सन्ति। अतः सही उत्तर 'अ' अस्ति।
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः' इत्यस्मिन् पदे कति वर्णाः सन्ति?
२
३
४
५
Answer explanation
'रामः' इत्यस्मिन् पदे ३ वर्णाः सन्ति: र, ा, म। अतः सही उत्तर ३ वर्णाः अस्ति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गच्छति' इत्यस्मिन् पदे कः उपसर्गः अस्ति?
ग
गम्
च्छ
उपसर्गः नास्ति
Answer explanation
'गच्छति' इत्यस्मिन् पदे उपसर्गः नास्ति। एषः क्रियापदः अस्ति यः 'गम्' धातोः रूपं अस्ति। उपसर्गः केवलं धातुं पूर्वं योज्यते, किन्तु अत्र तदर्थं उपसर्गः नास्ति।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः सीतां पश्यति' इत्यस्मिन् वाक्ये 'सीतां' पदस्य विभक्तिः का?
प्रथमा
द्वितीया
तृतीया
चतुर्थी
Answer explanation
वाक्ये 'रामः सीतां पश्यति' इत्यस्मिन् 'सीतां' पदं कर्मपदं अस्ति, यः द्वितीया विभक्तौ अस्ति। अतः 'सीतां' पदस्य विभक्तिः द्वितीया इति उत्तरं सहीत।
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गृह' + 'स्वामी' = ?
गृहस्वामी
गृहः स्वामी
गृहस्वामीः
गृहः स्वामीः
Answer explanation
'गृह' (home) + 'स्वामी' (owner) combines to form 'गृहस्वामी' (homeowner) as a single word. The other options either separate the words or add unnecessary grammatical markers, making them incorrect.
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'सूर्यः' इत्यस्मिन् पदे कः संधिः अस्ति?
गुणसन्धिः
यणसन्धिः
दीर्घसन्धिः
संधिः नास्ति
Answer explanation
'सूर्यः' इत्यस्मिन् पदे संधिः नास्ति, यः पदं स्वयमेव पूर्णं अस्ति। अन्यसन्धयः गुणसन्धिः, यणसन्धिः, च दीर्घसन्धिः इत्यादयः तत्र न दृश्यन्ते।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं किम्?
पठति
पठतः
पठन्ति
पठामि
Answer explanation
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं 'पठति' अस्ति। अन्य विकल्पाः 'पठतः', 'पठन्ति', च 'पठामि' इत्यादयः अन्य पुरुषाणां रूपाणि सन्ति। अतः सही उत्तर 'पठति'।
Create a free account and access millions of resources
Similar Resources on Quizizz
20 questions
संस्कृतम्

Quiz
•
6th - 8th Grade
10 questions
Word Wall

Quiz
•
6th - 8th Grade
10 questions
संस्कृत शब्दकोश प्रश्नोत्तरी

Quiz
•
1st Grade - University
10 questions
ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

Quiz
•
6th Grade
10 questions
पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

Quiz
•
6th - 12th Grade
11 questions
समुद्रतटः |

Quiz
•
6th Grade
10 questions
प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

Quiz
•
6th Grade
20 questions
std7 Activity 1

Quiz
•
5th - 10th Grade
Popular Resources on Quizizz
25 questions
Equations of Circles

Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)

Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System

Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice

Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers

Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons

Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)

Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review

Quiz
•
10th Grade