संस्कृत व्याकरण परीक्षा

संस्कृत व्याकरण परीक्षा

6th Grade

15 Qs

quiz-placeholder

Similar activities

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

6th Grade

10 Qs

CLASS 6 PRACTICE QUIZ 2022

CLASS 6 PRACTICE QUIZ 2022

6th Grade

16 Qs

Sanskrit quizz

Sanskrit quizz

6th - 8th Grade

20 Qs

SANSKRIT

SANSKRIT

5th - 12th Grade

20 Qs

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

6th Grade

10 Qs

रसप्रश्नाः Category 4 - Final

रसप्रश्नाः Category 4 - Final

6th - 12th Grade

20 Qs

संस्कृतम्

संस्कृतम्

6th - 8th Grade

20 Qs

संस्कृत व्याकरण परीक्षा

संस्कृत व्याकरण परीक्षा

Assessment

Quiz

World Languages

6th Grade

Hard

Created by

Anonymous Anonymous

Used 7+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वर्णमालायाः प्रथमः वर्णः कः अस्ति?

Answer explanation

वर्णमालायाः प्रथमः वर्णः 'अ' अस्ति। अन्य विकल्पाः 'क', 'ग', च 'प' इत्यादयः तस्य पश्चात्तः स्थिताः सन्ति। अतः सही उत्तर 'अ' अस्ति।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'रामः' इत्यस्मिन् पदे कति वर्णाः सन्ति?

Answer explanation

'रामः' इत्यस्मिन् पदे ३ वर्णाः सन्ति: र, ा, म। अतः सही उत्तर ३ वर्णाः अस्ति।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'गच्छति' इत्यस्मिन् पदे कः उपसर्गः अस्ति?

गम्

च्छ

उपसर्गः नास्ति

Answer explanation

'गच्छति' इत्यस्मिन् पदे उपसर्गः नास्ति। एषः क्रियापदः अस्ति यः 'गम्' धातोः रूपं अस्ति। उपसर्गः केवलं धातुं पूर्वं योज्यते, किन्तु अत्र तदर्थं उपसर्गः नास्ति।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'रामः सीतां पश्यति' इत्यस्मिन् वाक्ये 'सीतां' पदस्य विभक्तिः का?

प्रथमा

द्वितीया

तृतीया

चतुर्थी

Answer explanation

वाक्ये 'रामः सीतां पश्यति' इत्यस्मिन् 'सीतां' पदं कर्मपदं अस्ति, यः द्वितीया विभक्तौ अस्ति। अतः 'सीतां' पदस्य विभक्तिः द्वितीया इति उत्तरं सहीत।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'गृह' + 'स्वामी' = ?

गृहस्वामी

गृहः स्वामी

गृहस्वामीः

गृहः स्वामीः

Answer explanation

'गृह' (home) + 'स्वामी' (owner) combines to form 'गृहस्वामी' (homeowner) as a single word. The other options either separate the words or add unnecessary grammatical markers, making them incorrect.

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सूर्यः' इत्यस्मिन् पदे कः संधिः अस्ति?

गुणसन्धिः

यणसन्धिः

दीर्घसन्धिः

संधिः नास्ति

Answer explanation

'सूर्यः' इत्यस्मिन् पदे संधिः नास्ति, यः पदं स्वयमेव पूर्णं अस्ति। अन्यसन्धयः गुणसन्धिः, यणसन्धिः, च दीर्घसन्धिः इत्यादयः तत्र न दृश्यन्ते।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं किम्?

पठति

पठतः

पठन्ति

पठामि

Answer explanation

'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं 'पठति' अस्ति। अन्य विकल्पाः 'पठतः', 'पठन्ति', च 'पठामि' इत्यादयः अन्य पुरुषाणां रूपाणि सन्ति। अतः सही उत्तर 'पठति'।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?