
संस्कृत व्याकरण परीक्षा

Quiz
•
World Languages
•
6th Grade
•
Hard

Anonymous Anonymous
Used 7+ times
FREE Resource
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
वर्णमालायाः प्रथमः वर्णः कः अस्ति?
क
अ
ग
प
Answer explanation
वर्णमालायाः प्रथमः वर्णः 'अ' अस्ति। अन्य विकल्पाः 'क', 'ग', च 'प' इत्यादयः तस्य पश्चात्तः स्थिताः सन्ति। अतः सही उत्तर 'अ' अस्ति।
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः' इत्यस्मिन् पदे कति वर्णाः सन्ति?
२
३
४
५
Answer explanation
'रामः' इत्यस्मिन् पदे ३ वर्णाः सन्ति: र, ा, म। अतः सही उत्तर ३ वर्णाः अस्ति।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गच्छति' इत्यस्मिन् पदे कः उपसर्गः अस्ति?
ग
गम्
च्छ
उपसर्गः नास्ति
Answer explanation
'गच्छति' इत्यस्मिन् पदे उपसर्गः नास्ति। एषः क्रियापदः अस्ति यः 'गम्' धातोः रूपं अस्ति। उपसर्गः केवलं धातुं पूर्वं योज्यते, किन्तु अत्र तदर्थं उपसर्गः नास्ति।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रामः सीतां पश्यति' इत्यस्मिन् वाक्ये 'सीतां' पदस्य विभक्तिः का?
प्रथमा
द्वितीया
तृतीया
चतुर्थी
Answer explanation
वाक्ये 'रामः सीतां पश्यति' इत्यस्मिन् 'सीतां' पदं कर्मपदं अस्ति, यः द्वितीया विभक्तौ अस्ति। अतः 'सीतां' पदस्य विभक्तिः द्वितीया इति उत्तरं सहीत।
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'गृह' + 'स्वामी' = ?
गृहस्वामी
गृहः स्वामी
गृहस्वामीः
गृहः स्वामीः
Answer explanation
'गृह' (home) + 'स्वामी' (owner) combines to form 'गृहस्वामी' (homeowner) as a single word. The other options either separate the words or add unnecessary grammatical markers, making them incorrect.
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'सूर्यः' इत्यस्मिन् पदे कः संधिः अस्ति?
गुणसन्धिः
यणसन्धिः
दीर्घसन्धिः
संधिः नास्ति
Answer explanation
'सूर्यः' इत्यस्मिन् पदे संधिः नास्ति, यः पदं स्वयमेव पूर्णं अस्ति। अन्यसन्धयः गुणसन्धिः, यणसन्धिः, च दीर्घसन्धिः इत्यादयः तत्र न दृश्यन्ते।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं किम्?
पठति
पठतः
पठन्ति
पठामि
Answer explanation
'पठ' धातोः लट् लकारे प्रथमपुरुष एकवचनं रूपं 'पठति' अस्ति। अन्य विकल्पाः 'पठतः', 'पठन्ति', च 'पठामि' इत्यादयः अन्य पुरुषाणां रूपाणि सन्ति। अतः सही उत्तर 'पठति'।
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
20 questions
Brand Labels

Quiz
•
5th - 12th Grade
10 questions
Ice Breaker Trivia: Food from Around the World

Quiz
•
3rd - 12th Grade
25 questions
Multiplication Facts

Quiz
•
5th Grade
20 questions
ELA Advisory Review

Quiz
•
7th Grade
15 questions
Subtracting Integers

Quiz
•
7th Grade
22 questions
Adding Integers

Quiz
•
6th Grade
10 questions
Multiplication and Division Unknowns

Quiz
•
3rd Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade
Discover more resources for World Languages
10 questions
Exploring National Hispanic Heritage Month Facts

Interactive video
•
6th - 10th Grade
20 questions
Saludos y Despedidas

Quiz
•
6th Grade
20 questions
Partes de la casa-objetos

Quiz
•
6th - 8th Grade
20 questions
Present Tense (regular)

Quiz
•
6th - 12th Grade
20 questions
Telling Time in Spanish

Quiz
•
3rd - 10th Grade
20 questions
Preterito vs. Imperfecto

Quiz
•
KG - University
8 questions
Los Números 0-31

Lesson
•
6th - 12th Grade
37 questions
G6U1 Greetings/Intro/Personal ID Questions Review

Quiz
•
6th Grade