प्रत्यय(तद्धित  एवं स्त्री प्रत्यय) कक्षा १०

प्रत्यय(तद्धित एवं स्त्री प्रत्यय) कक्षा १०

10th Grade

10 Qs

quiz-placeholder

Similar activities

अव्ययानि

अव्ययानि

6th - 10th Grade

10 Qs

प्रत्यय(तद्धित  एवं स्त्री प्रत्यय) कक्षा १०

प्रत्यय(तद्धित एवं स्त्री प्रत्यय) कक्षा १०

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Nitu Bisht

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालानां चपल+त्व क: न जानाति?

चपलत्व:

चपलता

चपलत्वं

चपलत्व:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संजय: अपि धनवान् अस्ति|

धनी+मतुप्

धन +तल्

धन+ङीप्

धन +वतुप्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नृपाणां नृपत्वं एव प्रशंसनीयम् भवति |

नृप+ता

नृप+तल्

नृप +त्वं

नृप +त्व

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विवेकी पण्डित: भवति |

विवेक+ङीप्

विवेक+ई

विवेक+की

विवेक+इन्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्ति +ठक् एव ईश्वरं मन्यते |

अस्तिक:

औस्तिक

आस्तिक:

आस्तिकी

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संसारे सरलता प्रशंसनीया भवति |

सरल+ताल्

सरल+तल्

सरल+ता

सरल+तल:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रद्धा+मतुप् ज्ञानम् लभते |

श्रद्धामान्

श्रद्धामत्

श्रद्धावान्

श्रद्धावानम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?