तर्कसङ्ग्रहे रसप्रश्नः ०१

तर्कसङ्ग्रहे रसप्रश्नः ०१

12th Grade

31 Qs

quiz-placeholder

Similar activities

Spoken Sanskrit Quiz

Spoken Sanskrit Quiz

KG - Professional Development

27 Qs

तर्कसङ्ग्रहे रसप्रश्नः ०१

तर्कसङ्ग्रहे रसप्रश्नः ०१

Assessment

Quiz

Other

12th Grade

Hard

Created by

Anantha krishna

FREE Resource

31 questions

Show all answers

1.

OPEN ENDED QUESTION

30 sec • Ungraded

Name ( in english ) :-

Evaluate responses using AI:

OFF

2.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

तर्कसङ्ग्रहस्य कर्ता कः ?

विश्वनाथः
अन्नंभट्टः
कणादः
गौतमः

3.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

ग्रन्थकर्ता किं कृत्वा तर्कसङ्ग्रहं करोति ?

गणेशं प्रणम्य
वाणीं प्रणम्य
पितृवन्दनं कृत्वा
गुरु-वन्दनं कृत्वा

4.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

किमर्थं तर्कसङ्ग्रहः क्रियते ?
बालानां सुखप्राप्तये
पण्डितानां सुखबोधाय
बालानां सुखबोधाय
बालानां शास्त्रप्रवेशाय

5.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

कः बालः ?
स्तनन्धयः
शिशुः
अधीतन्यायशास्त्रः
अधीतकाव्यव्याकरणकोशादिः अनधीतन्यायशास्त्रः

6.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

तर्कशास्त्रे कति पदार्थाः सन्ति ?
नव
पञ्च
षट्
सप्त

7.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

कति द्रव्याणि सन्ति ?
नव
सप्त
पञ्च
अष्ट

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?