वाङ्मयं तपः - संस्कृतम् Quiz

वाङ्मयं तपः - संस्कृतम् Quiz

10th Grade

10 Qs

quiz-placeholder

Similar activities

Vyayama sada pathya

Vyayama sada pathya

7th - 10th Grade

10 Qs

रहीम के दोहे

रहीम के दोहे

9th - 10th Grade

10 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

सत्कर्त्तव्य

सत्कर्त्तव्य

8th - 10th Grade

10 Qs

वाङ्मयं तपः - संस्कृतम् Quiz

वाङ्मयं तपः - संस्कृतम् Quiz

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Usha R

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केन समं सुखं नास्ति ?

धनेन

विद्यया

त्यागेन

मया

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केन समं चक्षुः स्यात् ?

धनेन

त्वया

सत्येन

विद्यया

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘नेत्रम्’ इत्यस्य पदस्य पर्याय-पदं श्लोके किमागतम्?

सत्यं

चक्षुः

धनं

त्यागं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘अनृतम्’ अस्य पदस्य विपर्ययपदं श्लोके किमागतम् ?

दुःखं

सत्यं

धनं

समं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मधुरभाषिणी वाणी कं प्रह्लादयति?

माम्

तं

सलिलं

पुरुषं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘शीतला छाया’ इत्यनयोः पदयोः विशेष्यपदं किमस्ति?

छाया

शीतला

काऽपि न

द्वयोः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशी छाया आह्लादयति?

हरिता

वातानुकूलिता

शीतलं

शीतला

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?