भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

University

10 Qs

Hindi Diwas 2025 Quizzez

Hindi Diwas 2025 Quizzez

University

9 Qs

काव्यप्रकाशः

काव्यप्रकाशः

University

10 Qs

प्रहेलिका

प्रहेलिका

University

10 Qs

HINDI

HINDI

University

10 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

Assessment

Quiz

World Languages

University

Medium

Created by

Vipasha Jain

Used 1+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्वन्यालोकस्य रचयिता कः

आनन्दवर्धनः

अभिनवगुप्तः

मम्मटः

कुन्तकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

उचितक्रमं चिनुत-

रसः, अलङ्कारः, ध्वनिः, रीतिः, वक्रोक्तिः, औचित्यम्

रसः, अलङ्कारः, औचित्यम्, ध्वनिः, रीतिः, वक्रोक्तिः

रसः, अलङ्कारः, रीतिः, ध्वनिः, वक्रोक्तिः, औचित्यम्

रसः, रीतिः, अलङ्कारः, ध्वनिः, वक्रोक्तिः, औचित्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वामनस्य ग्रन्थः कः

काव्यालङ्कारः

काव्यालङ्कारसूत्रम्

काव्यविवृतिः

कोविदानन्दः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वक्रोक्तेः कति भेदाः भवन्ति

चत्वारः

पञ्च

षट्

सप्त

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रीतिः नाम किम्

पदसंघटना

वाक्यसंरचना

प्रबन्धनिर्माणम्

अलङ्कारोत्कर्षाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शङ्कुकस्य कः वादः प्रसिद्धः

उत्पत्तिवादः

अनुमितिवादः

भुक्तिवादः

अभिव्यक्तिवादः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काव्यालङ्कारः केन विरचितः

वामनेन

भामहेन

रुद्रटेन

उद्भटेन

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?