नवमी कक्षा

नवमी कक्षा

9th - 12th Grade

11 Qs

quiz-placeholder

Similar activities

शुचि पर्यावरणम्

शुचि पर्यावरणम्

10th Grade

15 Qs

शब्दरूपाणि ३

शब्दरूपाणि ३

8th - 10th Grade

10 Qs

Class 7th- Test 1

Class 7th- Test 1

6th - 9th Grade

15 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

शब्दरूपाणि २

शब्दरूपाणि २

9th - 10th Grade

10 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

नवमी कक्षा

नवमी कक्षा

Assessment

Quiz

Other

9th - 12th Grade

Hard

Created by

Dr. Veda

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मरालैः सह विप्रयोगेण केषां हानिर्भवति

मनुष्याणाम्

बकानाम्

हंसानाम्

सरोवराणाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भिन्नप्रकृतिकं पदं चिनुत–

सर्वस्वम्

कर्तव्यम्

वक्तव्यम्

हन्तव्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणज्ञेषु काः भवन्ति?

दोषाः

स्वाभिमानः

गुणाः

विद्वत्ता

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणज्ञेषु काः भवन्ति?

दोषाः

स्वाभिमानः

गुणाः

विद्वत्ता

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"स्वयं न खादन्ति फलानि वृक्षाः" वाक्येऽस्मिन् अव्ययपदं किम्?

स्वयं

खादन्ति

फलानि

वृक्षाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणयुक्तो दरिद्रोऽपि" वाक्येऽस्मिन् विशेष्यपदं किम्?

गुणः

युक्तः

दरिद्रः

अपि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"श्रूयतां धर्मसर्वस्वं" अत्र किं क्रियापदम्?

श्रूयतां

धर्मसु

धर्मसर्वस्वं

श्रूयते

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?