व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit 8

Sanskrit 8

8th Grade

10 Qs

SANSKRIT

SANSKRIT

5th - 10th Grade

10 Qs

 Sanskrit VIII प्रश्न निर्माण

Sanskrit VIII प्रश्न निर्माण

8th Grade

5 Qs

कृष्णः सुदामा च

कृष्णः सुदामा च

6th - 8th Grade

10 Qs

तरूणाम् उपयोगिता

तरूणाम् उपयोगिता

8th Grade

10 Qs

Untitled Quiz

Untitled Quiz

8th Grade

10 Qs

शिष्टाचारः

शिष्टाचारः

8th Grade

10 Qs

CLASS - 8

CLASS - 8

8th Grade

15 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Sarvesh Mishra

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षस्य नाम किम् आसीत्?

चन्दनवृक्षः

आम्रवृक्षः

तमालवृक्षः

सेववृक्षः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षोपरि पत्न्या सह कः वसति स्म?

चटकः

साधुः

चटका

सेवः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वर्षाकाले वृक्षोपरि कः आगतवान्?

एका मधुमक्षिका

एकः वानरः

एकः कुक्कुरः

एकः सिंहः

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

'चटकः' शब्दस्य स्त्रीलिङ्गम् किम्?

चातका

चटक

चटका

चतकी

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य शरीरं सुदृढ़म् आसीत्?

नीडस्य

चटकायाः

चटकस्य

वानरस्य

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कः शीतपीडाम् अनुभवति स्म?

वानरः

चटकः

नीडः

छात्रः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वानरं का उपदेशवती?

नीदाः

चटकाह

चटका

छात्रा

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?